SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २१० दीघनिकाये महावग्गटीका (६.३२०-३२०) विक्खम्भनेन विस्सगन्धविरहितो। विवेकवासकरुणाब्रह्मविहारादिधम्मेसु । एतेसु धम्मसूति पब्बज्जानं ३२०. अविद्वाति न विदितवा। आवरिताति कुसलानं उत्तरिमनुस्सधम्मानं उप्पत्तिनिवारणेन आवरिता। पूतिकाति ब्यापन्नचित्ततादिना पूतिभूता। किलेसवसेन दुग्गन्धं विस्सगन्धं वायति। निरयादिअपायेसु निब्बत्तनसीलताय आपायिकाति आह “अपायूपगा"ति। चोरादीहि उपद्दुतस्स पविसितुकामस्स पाकारकवाटपरिखादीहि विय नगरं कोधादीहि निवुतो पिहितो ब्रह्मलोको अस्साति निवुतब्रह्मलोको। पुच्छति “केनावटा''ति वदन्तो । ___ मुसावादोव मोसवज्जं यथा भिसक्कमेव भेसज्जं । कुज्झनं दुस्सनं । दिट्ठादीसु अदिट्ठादिवादितावसेन परेसं विसंवादनं परविसंवादनं। सदिसं पतिरूपं दस्सेत्वा पलोभनं सदिसं दस्सेत्वा वञ्चनं। मित्तानं विहिंसनं मेत्तिभेदो मित्तदुब्भनं। दळहमच्छरिता थद्धमच्छरियं। अत्तनि विज्जमानं निहीनतं, सदिसतं वा अतिक्कमित्वा मञनं। परेसं सम्पत्तिया असहनं खीयनं । अत्तसम्पत्तिया निगूहनवसेन, परेहि साधारणभावासहनवसेन च विविधा इच्छा रुचि एतस्साति विविच्छा। कदरियताय मुदुकं मच्छरियं । यत्थ कत्थचीति सकसन्तके, परसन्तके, हीनातिके चाति यत्थ कत्थचि आरम्मणे | लुब्भनं आरम्मणस्स गहणं अभिगिज्झनं । मज्जनं सेय्यादिवसेन मदनं सम्पग्गहो। मुम्हनं आरम्मणस्स अनवबोधो । एतेसूति एतेसु यथावुत्तेसु कोधादीसु सत्तसन्तानस्स किलिस्सनतो विबाधनतो, उपतापनतो च किलेससञ्जितेसु पापधम्मसु । युत्ता पयुत्ता सम्पयुत्ता अविरहिता। एत्थ चायं ब्रह्मा महासत्तेन आमगन्धे सुपुट्ठो अत्तनो यथाउपडिते पापधम्मे चुद्दसहि पदेहि विभजित्वा कथेसि, ते पन तादिसं पवत्तिविसेसं उपादाय वुत्तापि केचि पुन वुत्ता, आमगन्धसुत्ते (सु० नि० २४२) पन वुत्तापि केचि इध सब्बसो न वुत्ता, एवं सन्तेपि लक्खणहारनयेन, तदेकट्ठताय वा तेसं पेत्थ साहो दट्ठब्बो। तेनाह "इदं पन सुत्त"न्तिआदि । तत्थ आमगन्धसुत्तेन दीपेत्वाति इध सरूपतो अवुत्ते आमगन्धेपि वुत्तेहि एकलक्खणतादिना आमगन्धसुत्तेन पकासेत्वा कथेतब्बं तत्थ नेसं सरूपतो कथितत्ता । आमगन्धसुत्तम्पि इमिना दीपेतब्बं इध वुत्तानम्पि केसञ्चि आमगन्धानं तत्थ अवुत्तभावतो । यस्मा आमगन्धसुत्ते वुत्तापि आमगन्धा अत्थतो इध सङ्गहं समोसरणं गच्छन्ति, तस्मा इध वुत्ते परिहरणवसेन दस्सेन्तेन यस्मा चेत्थ केचि अभिधम्मनयेन अकिलेससभावापि 210 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy