SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २१२ दीघनिकाये महावग्गटीका (६.३२४-३३०) तङ्खणविद्धंसनधम्मन्ति यस्मिं खणे विरोधिधम्मसमायोगो, तस्मिंयेव खणे विनस्सनसभावं, यो वा सो गमनस्सादानं देवपुत्तानं हेलृपरियेन पटिमुखं धावन्तानं सिरसि, पादे च बद्धखुरधारासमागमनतोपि सीघतरताय अतिइत्तरो पवत्तिक्खणो, तेनेव विनस्सनसभावं । तस्स जीवितस्स । गतिन्ति निहूँ । मन्तायन्ति मन्तेय्यन्ति वुत्तं होतीति आह "मन्तेतब्ब"न्ति । करणत्थे वा भुम्मन्ति “मन्ताय"न्ति इदं भुम्मं करणत्थे दट्ठब्बं यथा "ञाताय''न्ति । सब्बपलिबोधेति सब्बेपि कुसलकिरियाय विबन्धे उपरोधे । ब्राह्मणमहासालादीनं आमन्तनावण्णना ३२४. अप्पेसक्खाति अप्पानुभावाति आह “पब्बजितकालतो पट्ठाया"तिआदि | चक्कवत्ति राजा विय सम्भावितो । महागोविन्दपब्बज्जावण्णना ३२८. समापत्तीनं आजाननं नाम अत्तपच्चक्खता, सच्छिकिरियाति आह "न सक्खिंसु निब्बत्तेतु"न्ति । ३२९. इमिनाति “सरामह''न्ति इमिना पदेन । “सरामह''न्ति हि वदन्तेन भगवतो महाब्रह्मना कथितं “तथेव त''न्ति भगवता पटिञातमेव जातन्ति । न वट्टे निबिन्दनत्थाय चतुसच्चकम्मट्ठानकथाय अभावतो। असति पन वट्टे निब्बिदाय विरागानं असम्भवो एवाति आह "न विरागाया"तिआदि । एकन्तमेव वट्टे निबिन्दनत्थाय अनेकाकारवोकारवट्टे आदीनवविभावनतो। __ "निब्बिदाया"ति इमिना पदेन विपस्सना वुत्ता। एस नयो सेसेसुपि । ववत्थानकथाति विपस्सनामग्गनिब्बानानं तंतंपदेहि ववत्थपेत्वा कथा । अयमेत्थ निप्परियायकथाति आह "परियायेन पना"तिआदि । ३३०. परिपूरेतुन्ति भावनापारिपूरिवसेन परिपुण्णे कातुं, निब्बत्तेतुन्ति अत्थो । 212 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy