SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २०६ दीघनिकाये महावग्गटीका (६.२९७-३०४) अग्गमग्गवसेनाति दट्ठब्बं । बलेसु च वसीभावन्ति दसन्नं बलञाणानं यथारुचि पवत्ति । जातत्ता जाताति सम्मासम्बुद्धे वदति । २९७. तत्थ तत्थ राजधानिआदिके निबद्धवासं वसन्तो। तीसु मण्डलेसु यथाकालं चारिकं चरन्तो। २९८. अस्साति फलस्स । तन्ति कारणं । द्विन्नम्पि एकतो उप्पत्तिया कारणं नत्थि, पगेव तिण्णं, चतुन्नं वाति। "एत्थ चा"तिआदि “एकिस्सा लोकधातुया''ति वुत्तलोकधातुया पमाणपरिच्छेददस्सनत्थं आरद्धं । यावताति यत्तकेन ठानेन । परिहरन्तीति सिनेरुं परिक्खिपन्ता परिवत्तन्ति । दिसाति दिसासु, भुम्मत्थे एतं पच्चत्तवचनं । भन्ति दिब्बन्ति । विरोचनाति ओभासन्ता, विरोचना वा सोभमाना चन्दिमसूरिया भन्ति, ततो एव दिसा च भन्ति। ताव सहस्सधाति तत्तको सहस्सलोको। एत्तकन्ति इमं चक्कवाळं मज्झे कत्वा इमिनाव सद्धिं चक्कवाळं दससहस्सं । यं पनेत्थ वत्तब्बं, तं महापदानवण्णनायं वुत्तमेव । न पचायतीति तीसु पिटकेसु अनागतत्ता । सनकुमारकथावण्णना ३००. वण्णेनाति रूपसम्पत्तिया । सुविधेय्यत्ता तं अनामसित्वा यससदस्सेव अत्थमाह । अलङ्कारपरिवारेनाति अलङ्कारेन च परिवारेन च । पुञ्जसिरियाति पुञ्जिद्धिया। ३०१. सम्पसादनेति सम्पसादजनने। संपुब्बो खा-सद्दो जाननत्थो “सङ्खायेतं पटिसेवती"तिआदीसु (म० नि० २.१६८) वियाति आह "जानित्वा मोदामा"ति | गोविन्दब्राह्मणवत्थुवण्णना ३०४. याव दीघरत्तन्ति याव परिमाणतो, अपरिमितकालपरिदीपनमेतन्ति आह "एत्तकन्ति...पे०... अतिचिररत्त"न्ति। महापञ्जोव सो भगवाति तेन ब्रह्मना 206 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy