SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ (६.२९६-२९६) अट्ठयथाभुच्चवण्णना २०५ दानं अनुमोदमानोपि, तेनेव कायिकचेतसिकसुखसमझी होति । दानानुमोदनेनेव। सुखी परत्थाति परलोके वररोजो नाम तस्मिं काले एको खत्तियो, तस्स वररोजस्स। अनवज्ज...पे०... फलेय्य अभूतवादिभावतोति अधिप्पायो । अतिरेकपदसहस्सेन तिंसाधिकेन अड्डतेय्यगाथासतेन वण्णमेव कथेसि रूपप्पसन्नताय च । याव मञ्ने खत्तियाति एत्थ यावाति अवधिपरिच्छेदवचनं, अब्रेति निपातमत्तं, याव खत्तिया खत्तिये अवधिं कत्वा सब्बे देवमनुस्साति अधिप्पायो । तेनाह "खत्तिया ब्राह्मणा"तिआदि । मदपमत्तोति लाभसक्कारसिलोकमदेन पमत्तो चेव तदन्वयेन पमादेन पमत्तो च हुत्वा । तदन्वयमेवाति तदनुगतमेव । वाचा...पे०... समेतीति वचीकम्मकायकम्मानि अञ्जमजं अविरुद्धानि, अञदत्थु संसन्दन्ति । अजा एव मिगाति अजामिगा, ते अजामिगे। तिण्णविचिकिच्छो सब्बसो अतिक्कन्तविचिकिच्छाकन्तारो । ननु च सब्बेपि सोतापन्ना तिण्णविचिकिच्छा, विगतकथंकथा च? सच्चमेतं, इदं पन न तादिसं तिण्णविचिकिच्छतं सन्धाय वुत्तं, अथ खो सब्बस्मिं ज्ञेय्यधम्मे सब्बाकारावबोधसङ्घातसन्निट्ठानवसेन सब्बसो निराकतं सन्धायाति दस्सेन्तो "यथा ही"ति आदिमाह । उस्सन्नुस्सन्नत्ताति परोपरभावतो, अयञ्च अत्थो भगवतो अनेकधातुनानाधातुजाणबलेनपि इज्झति। सब्बत्थ विगतकथंकथो सब्बदस्साविभावतो। सब्बेसं परमत्थधम्मानं सच्चाभिसमयवसेन पटिविद्धत्ता वुत्तं "वोहारवसेना"ति वा नामगोत्तादिवसेनाति अत्थो । परियोसितसङ्कप्योति सब्बसो निट्टितमनोरथो । ननु च अरियमग्गेन परियोसितसङ्कप्पता नाम सोळसकिच्चसिद्धिया कतकरणीयभावेन, न सब्बजेय्यधम्मावबोधेनाति चोदनं सन्धायाह "पुब्बे अननुस्सुतेसू"तिआदि। सावकानं सावकपारमिञाणं विय, हि पच्चेकबुद्धानं पच्चेकबोधिजाणं विय च सम्मासम्बुद्धानं सब्बञ्जतञाणं चतुसच्चाभिसम्बोधपुब्बकमेवाति । अननुस्सुतेसूति न अनुस्सुतेसु । सामन्ति सयमेव । पदद्वयेनापि परतो घोसेन विनाति दस्सेति । तत्थाति निमित्तत्थे भुम्मं, सच्चाभिसम्बोधनिमित्तन्ति अत्थो । सच्चाभिसम्बोधो च 205 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy