SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ (६.३०५-३०७) रज्जसंविभजनवण्णना २०७ अनुमतिपुच्छावसेन देवानं वुत्तन्ति दस्सेन्तो “महापोव सो भगवा। नोति कथं तुम्हे मञथा"ति आह । सयमेवेतं पऽहं ब्याकातुकामो “भूतपुब्बं भो''ति आदिं आहाति सम्बन्धो। एवं पन ब्याकरोन्तेन अत्थतो अयम्पि अत्थो वुत्तो नाम होतीति दस्सेन्तो "अनच्छरियमेत"न्ति आदिमाह। तिण्णं मारानन्ति किलेसाभिसङ्घारदेवपुत्तमारानं । "अनच्छरियमेतन्ति वुत्तमेवत्थं निगमनवसेन "किमेत्थ अच्छरिय"न्ति पुनपि वुत्तं । रो दिट्ठधम्मिकसम्परायिकअत्थानं पुरो धानतो पुरे पुरे संविधानतो पुरोहितोति आह "सब्बकिच्चानि अनुसासनपुरोहितो"ति। गोविन्दियाभिसेकेनाति गोविन्दस्स ठाने ठपनाभिसेकेन । तं किर तस्स ब्राह्मणस्स कुलपरम्परागतं ठानन्तरं । जोतितत्ताति आवुधानं जोतितत्ता। पालनसमत्थतायाति रञो, अपरिमितस्स च सत्तकायस्स अनत्थतो परिपालनसमत्थताय । सम्मा वोस्सज्जित्वाति सुटु तस्सेवागारवभावेन विस्सज्जित्वा निय्यातेत्वा । तं तमत्थं किच्चं पस्सतीति अत्थदसो। ३०५. भवनं वड्डनं भवो, भवति एतेनाति वा भवो, वड्डिकारणं सन्धिवसेन म-कारागमो, ओ-कारस्स च अ-कारादेसं कत्वा "भवमत्थू"ति वुत्तं । भवन्तं जोतिपालन्ति पन सामिअत्थे उपयोगवचनन्ति आह "भोतो"ति । मा पच्चब्याहासीति मा पटिक्खिपीति अत्थो। सो पन पटिक्खेपो पटिवचनं होतीति आह "मा पटिब्याहासी"ति | अभिसम्भोसीति कम्मन्तानं संविधाने समत्थो होतीति आह "संविदहित्वा"ति । भवाभवं, पञञ्च विन्दि पटिलभीति गोविन्दो, महन्तो गोविन्दो महागोविन्दो। “गो"ति हि पञ्जायेतं अधिवचनं गच्छति अत्थे बुज्झतीति । रज्जसंविभजनवण्णना ३०६. एकपितिका वेमातुका कनिट्ठभातरो। अयं अभिसित्तोति अयं रेणु राजकुमारो पितु अच्चयेन रज्जे अभिसित्तो। राजकारकाति राजपुत्तं रज्जे पतिट्ठापेतारो। ३०७. मदेन्तीति मदनीयाति कत्तुसाधनतं दस्सेन्तो “मदकरा"ति आह । मदकरणं पन पमादस्स विसेसकारणन्ति वुत्तं “पमादकरा"ति । 207 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy