SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ २०४ दीघनिकाये महावग्गटीका (६.२९६-२९६) लब्भतीति लाभो, सो पन उक्कंसगतिविजाननेन सातिसयो, विपुलो एव च इधाधिप्पेतोति आह "महालाभो उप्पत्रो"ति । उस्सनपुज्ञनिस्सन्दसमुप्पन्नोति यथावुत्तकालं सम्भतसुविपुलउळारतरपुञाभिसन्दतो निब्बत्तो । 'इमे निब्बत्ता, इतो परं मय्हं ओकासो नत्थी''ति उस्साहजातो विय उपरूपरि वड्डमानो उदपादि । सब्बदिसासु हि यमकमहामेघो उट्ठहित्वा महामेघं विय सब्बपारमियो “एकस्मिं अत्तभावे विपाकं दस्सामा''ति सम्पिण्डिता विय भगवतो इदं लाभसक्कारसिलोकं निब्बत्तयिंसु, ततो अन्नपानवत्थयानमालागन्धविलेपनादिहत्था खत्तियब्राह्मणादयो उपगन्त्वा “कहं बुद्धो, कहं भगवा, कहं देवदेवो, कहं नरासभो, कहं पुरिससीहो''ति भगवन्तं परियेसन्ति, सकटसतेहिपि पच्चये आहरित्वा ओकासं अलभमाना समन्ता गावुतप्पमाणम्पि सकटधुरेन सकटधुरं आहच्च तिठ्ठन्ति चेव अनुबन्धन्ति च अन्धकविन्दब्राह्मणादयो विय। सब्बं खन्धके, तेसु तेसु च सुत्तेसु आगतनयेन वेदितब्बं । तेनाह "लाभसक्कारो महोघो विया"तिआदि । पटिपाटिभत्तन्ति बहूसु अनुपटिपाटिया दातब्ब भत्तं । “दानं दस्सामा''ति आहटपटिपाटिकाय उद्वितेसु मत्थकं पत्तो अनञसाधारणत्ता तस्स दानस्स । उपायं आचिक्खि नागरानं असक्कुणेय्यरूपेन दानं दापेतुं । सालकल्याणिरुक्खा राजपरिग्गहा अजेहि असाधारणा, तस्मा तेसं पदरेहि मण्डपो कारितो, हत्थिनो च राजभण्डभूता नागरेहि न सक्का लद्धन्ति तेहि छत्तं धारापितं, तथा खत्तियधीताहि वेय्यावच्चं कारितं । “पञ्च आसनसतानी"ति इदं सालकल्याणिमण्डपे पञत्ते सन्धाय वुत्तं, ततो बहि पन बहूनि पञत्तानि अहेसुं । चतुज्जातियगन्धं पिसति बुद्धप्पमुखस्स सङ्घस्स पूजनत्थञ्चेव पत्तस्स उब्बटनत्थञ्च । उदकन्ति पत्तधोवनउदकं । अनग्धानि अहेसुं अनग्घरतनाभिसङ्कतत्ता । सत्तधा मुद्धा फलिस्सति अनादरकारणादिना। काळं ओलोकेस्सामीति काळं एवं अनुपेक्खिस्सामि, तस्स उप्पज्जनकं अनत्थं परिहरिस्सामीति अत्थो । कदरियाति थद्धमच्छरिनो पुचकम्मविमुखा । देवलोकं न वजन्ति पुचस्स अकतत्ता, मच्छरिभावेन च पापस्स पसुतत्ता। बालाति दुच्चिन्तितचिन्तनादिना बाललक्षणयुत्ता । नप्पसंसन्ति दानं पसंसितुम्पि न विसहन्ति । धीरोति धीतिसम्पन्नो उळारपझो परेहि कतं 204 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy