SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ (६.२९६-२९६) अट्ठयथाभुच्चवण्णना बहुजनहित पटिपत्ति । तेनाह "यावस्सा "तिआदि । सेपदानीति “बहुजनसुखाया ”तिआदीनि पदानि । पच्छिमन्ति “ अत्थाय हिताय सुखाया " ति पदत्तयं । पुरिमस्साति ततो पुरिमस्स पदत्तयस्स । अत्थोति अत्थनिद्देसो । यदिपि अतीतेनङ्गेन समन्नागता सत्थारो अहेसुं, तेपि पन बुद्धा एवाति अथ अम्हाकं सत्था अनञ्ञति आह “अतीतेपि बुद्धतो अञ्यं न समनुपस्सामा ''ति । यथा च अतीते, एवं अनागते चाति अयमत्थो नयतो लब्भतीति कत्वा वुत्तं "अनागतेपि न समनुपस्सामा "ति । सक्को पन देवराजा तमत्थं अत्थापन्नमेव कत्वा "न पनेतरहि " इच्चेवाह । किं सक्को कथेतीति विचारेत्वाति “नेव अतीतंसे समनुपस्समा 'ति वदन्तो सक्को किं कथेती”ति विचारणं समुट्टपेत्वा । यस्मा अतीते बुद्धा अहेसुं, अनागते भविस्सन्तीति नायमत्थो सक्केन देवराजेन परिञातो, ते पन बुद्धसामञ्ञेन अम्हाकं भगवता सद्धिं गहेत्वा एतरहि अञ्ञस्स सब्बेन सब्बं अभावतो तथा वृत्तन्ति दस्सेतुं “ एतरही "तिआदि वृत्तं । स्वाक्खातादीनीति स्वाक्खातपदादीनि । कुसलादीनीति “इदं कुसल "न्तिआदीनि पदानि । २०३ गङ्गायमुनानं असमागमट्ठाने उदकं भिन्नवण्णं होन्तम्पि समागमट्ठाने अभिन्नवणं एवाति आह "वण्णेनपि संसन्दति समेतीति । तत्थ किर गङ्गोदकसदिसमेव यमुनोदकं । यथा निब्बानं केनचि किलेसेन अनुपक्किलिट्ठताय परिसुद्धं एवं निब्बानगामिनिपटिपदापि केनचि किलेसेन अनुपक्किलिट्ठताय परिसुद्धाव इच्छितब्बा । तेनाह " न ही "तिआदि । येन परिसुद्धत्थेन निब्बानस्स, निब्बानगामिनिया पटिपदाय च आकासूपमता, सो केनचि अनुपलेपो, अनुपक्किलेसो चाति आह “ आकासम्पि अलग्गं परिसुद्ध "न्ति । इदानि मत्थं निदस्सनेन विभूतं कत्वा दस्सेतुं “चन्दिमसूरियान "न्तिआदि वृत्तं । संसन्दति युज्जति पटिपज्जितब्बतापटिपज्जनेहि अञ्ञमञ्ञानुच्छविकताय । Jain Education International पटिपदाय ठितानन्ति पटिपदं मग्गपटिपत्तिं पटिपज्जमानानं । वुसितवतन्ति ब्रह्मचरियवासं वुसितवन्तानं एतेसं । लद्धसहायोति एतासं पटिपदानं वसेन लद्धसहायो । तत्थ तत्थ सावकेहि सत्थु कातब्बकिच्चे । इदं पन " अदुतियो 'तिआदि सुत्तन्तरे आगतवचनं अञ्जेहि असदिसट्टेन वुत्तं न यथावुत्तसहायाभावतो । अपनुज्जाति अपनीय विवज्जेत्वा । " अपनुज्जा" ति च अन्तोगधावधारणं इदं वचनं एकन्तिकत्ता तस्स अपनोदस्साति वृत्तं “अपनुज्जेवा "ति । 203 For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy