SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २०२ दीघनिकाये महावग्गटीका (६.२९५-२९६) परिक्खिपित्वा तं सम्बन्धमेव कत्वा कातब्बवेदिका कुच्छिवेदिका। सीहरूपपादकं आसनं सीहासनं। उभोसु पस्सेसु सीहरूपयुत्तं सोपानं सीहसोपानं । अत्तमना होन्ति अनियामनकभावतो। तेनेवाह "महापुञ पुरक्खत्वा"तिआदि । पवारणासङ्गहत्थाय सन्निपतिताति वेदितब्बा "तदहुपोसथे पन्नरसे पवारणाय पुण्णाय पुण्णमाय रत्तिया"ति (दी० नि० २.२९४) वचनतो । २९५. नवहि कारणेहीति “इतिपि सो भगवा अरह"न्तिआदिना (दी० नि० १.१५७, २५५) वुत्तेहि अरहत्तादीहि नवहि बुद्धानुभावदीपनेहि कारणेहि । धम्मस्स चाति एत्थ च-सद्दो अवुत्तसमुच्चयत्थोति तेन सम्पिण्डितमत्थं दस्सेन्तो “उजुप्पटिपन्नतादिभेदं सङ्घस्स च सुप्पटिपत्ति"न्ति आह । अट्ठयथाभुच्चवण्णना २९६. यथा अनन्तमेव आनञ्चं, भिसक्कमेव भेसज्जं, एवं यथाभूता एव यथाभुच्चाति पाळियं वुत्तन्ति आह “यथाभुच्चेति यथाभूते"ति । वण्णेतब्बतो कित्तेतब्बतो वण्णा, गुणा। कथं पटिपन्नोति हेतुअवत्थायं, फलअवत्थायं, सत्तानं उपकारा वत्थायन्ति तीसुपि अवत्थासु लोकनाथस्स बहुजनहिताय पटिपत्तिया कथेतुकम्यतापुच्छा । तथा हि नं आदितो पट्ठाय याव परियोसाना सङ्केपेनेव दस्सेन्तो "दीपङ्करपादमूले"तिआदिमाह । तत्थ अभिनीहरमानोति अभिनीहारं करोन्तो । यं पनेत्थ महाभिनीहारे, पारमीसु च वत्तब्ध, तं ब्रह्मजालटीकायं (दी० नि० टी० १.७) वुत्तं एवाति तत्थ वुत्तनयेनेव वेदितब्बं । "खन्तिवादितापसकाले"तिआदि (जा० १.खन्तीवादीजातक) हेतुअवत्थायमेव अनञसाधारणाय सुदुक्कराय बहुजनहिताय पटिपत्तिया विभावनं । यथाधिप्पेतं हितसुखं याय किरियाय विना न इज्झति, सापि तदत्था एवाति दस्सेतुं "तुसितपुरे यावतायुकं तिद्वन्तोपी"तिआदि वुत्तं । धम्मचक्कप्पवत्तनादि (सं० नि० ३.५.१०८१; महाव० १३; पटि० म० ३.३०) पन निब्बत्तिता बहुजनहिताय पटिपत्ति । आयुसङ्घारोस्सज्जनम्पि "एत्तकं कालं तिट्ठामी"ति पवत्तिया बहुजनहिताय पटिपत्ति । अनुपादिसेसाय निब्बानधातुया परिनिब्बानवसेन 202 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy