SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ (६.२९४-२९४) देवसभावण्णना २०१ नागराजाति नागानं अधिपति, न पन सयं नागजातिको । आसति निसीदति एत्थाति आसनं, निसज्जट्ठानन्ति आह "निसीदितुं ओकासो"ति । "एत्था"ति पदं निपातमत्तं, एत्थाति वा एतस्मिं पाठे । अत्थुद्धारनयेन वत्तब्बं पुब्बे वुत्तं चतुब्बिधमेव । तावतिसा, एकच्चे च चातुमहाराजिका यथालद्धाय सम्पत्तिया थावरभावाय, आयतिं सोधनाय च पञ्च सीलानि रक्खन्ति, ते तस्स विसोधनत्थं पवारणासङ्गहं करोन्ति । तेन वुत्तं “महापवारणाया"तिआदि । वस्ससहस्सन्ति मनुस्सगणनाय वस्ससहस्सं | पन्नपलासोति पतितपत्तो। खारकजातोति जातखुद्दकमकुळो । ये हि नीलपत्तका अतिविय खुद्दका मकुळा, ते “खारका''ति वुच्चन्ति। जालकजातोति तेहियेव खुद्दकमकुळेहि जातजालको सब्बसो जालो विय जातो। केचि पन "जालकजातोति एकजालो विय जातो"ति अत्थं वदन्ति । पारिछत्तको किर खारकग्गहणकाले सब्बत्थकमेव पल्लविको होति, ते चस्स पल्लवा पभस्सरपवाळवण्णसमुज्जला होन्ति, तेन सो सब्बसो समुज्जलन्तो तिट्ठति । कुटुमलकजातोति सञ्जातमहामकुळो । कोरकजातोति सञ्जातसूचिभेदो सम्पति विकसमानावत्थो | सब्बपालिफुल्लोति सब्बसो फुल्लितविकसितो। कन्तनकवातोति देवानं पुञकम्मपच्चया पुप्फानं छिन्दनकवातो । कन्ततीति छिन्दति । सम्पटिच्छनकवातोति छिन्नानं छिन्नानं पुप्फानं सम्पटिग्गण्हनकवातो। नच्चन्तोति नानाविधभत्तिं सन्निवेसवसेन नच्चनं करोन्तो। अञतरदेवतानन्ति नामगोत्तवसेन अप्पञातदेवतानं । रेणुवट्टीति रेणुसङ्घातो । कण्णिकं आहच्चाति सुधम्माय कूटं आहन्त्वा । अट्ठ दिवसेति पञ्चमिया सद्धिं पक्खे चत्तारो दिवसे सन्धाय वुत्तं । यथावुत्तेसु अट्ठसु दिवसेसु धम्मस्सवनं निबद्धं तदा पवत्ततीति ततो अझदा कारितं सन्धायाह "अकालधम्मस्सवनं कारित"न्ति । चेतिये छत्तस्स हेट्ठा कातब्बवेदिका छत्तवेदिका। चेतियं परिक्खिपित्वा पदक्खिणकरणट्टानं अन्तोकत्वा कातब्बवेदिका पुटवेदिका। चेतियस्स कुच्छिं 201 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy