SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १९८ दीघनिकाये महावग्गटीका (५.२९०-२९०) "उपनिस्सयो"ति अधिप्पेतो। सम्मा पसत्था सुन्दरा दिट्ठि एतस्साति सम्मादिट्ठि, पुग्गलो, तस्स सम्मादिहिस्स। सो पन यस्मा पतिद्वितसम्मादिछिको, तस्मा वुत्तं "सम्मादिद्वियं ठितस्सा"ति। सम्मासङ्कप्पो पहोतीति मग्गसम्मादिट्ठिया दुक्खादीसु परिजाननादिकिच्चं साधेन्तिया कामवितक्कादिके समुग्घाटेन्तो सम्मासङ्कप्पो यथा अत्तनो किच्चसाधने पहोति, तथा पवत्तिं पनस्स दस्सेन्तो आह "सम्मासङ्कप्पो पवत्तती"ति । एस नयो सब्बपदेसूति "सम्मासङ्कप्पस्स सम्मावाचा पहोती"तिआदीसु सेसपदेसु यथावुत्तमत्थं अतिदिसति । एत्थ च यस्मा निब्बानाधिगमाय पटिपन्नस्स योगिनो बहूपकारा सम्मादिट्ठि | तथा हि सा “पञापज्जोतो, पञ्जासत्थ"न्ति च वुत्ता। ताय हि सो अविज्जन्धकारं विधमित्वा किलेसचोरे घातेन्तो खेमेन निब्बानं पापुणाति, तस्मा अरियमग्गकथायं सम्मादिट्ठि आदितो गय्हति, इध पन पुग्गलाधिट्ठानदेसनाय “सम्मादिट्ठिस्सा''ति वुत्तं । यस्मा पन सम्मादिट्ठिपुग्गलो नेक्खम्मसङ्कप्पादिवसेन सम्मदेव सङ्कप्पेति, न मिच्छाकामसङ्कप्पादिवसेन, तस्मा सम्मादिहिस्स सम्मासङ्कप्पो पहोति । यस्मा च सम्मासङ्कप्पो सम्मावाचाय उपकारको । यथाह “पुब्बे खो गहपति वितक्केत्वा विचारेत्वा पच्छा वाचं भिन्दती"ति, (सं० नि० २.३४८) तस्मा सम्मासङ्कप्पस्स सम्मावाचा पहोति । यस्मा पन “इदञ्चिदञ्च करिस्सामा''ति हि पठमं वाचाय संविदहित्वा येभुय्येन ते ते कम्मन्ता सम्मा पयोजीयन्ति, तस्मा वाचा कायकम्मस्स उपकारिकाति सम्मावाचस्स सम्माकम्मन्तो पहोति । यस्मा पन चतुब्बिधं वचीदुच्चरितं, तिविधञ्च कायदुच्चरितं पहाय उभयं सुचरितं पूरेन्तस्सेव आजीवट्ठमकसीलं पूरति, न इतरस्स, तस्मा सम्मावाचस्स सम्माकम्मन्तस्स च सम्माआजीवो पहोति । विसुद्धिदिट्ठिसमुदागतसम्माआजीवस्स योनिसो पधानस्स सम्भवतो सम्माआजीवस्स सम्मावायामो पहोति । योनिसो पदहन्तस्स कायादीसु चतूसु वत्थूसु सति सूपट्ठिता होतीति सम्मावायामस्स सम्मासति पहोति । यस्मा एवं सूपट्टिता सति समाधिस्स उपकारानुपकारानं धम्मानं गतियो समन्नेसित्वा पहोति एकत्तारम्मणे चित्तं समाधातुं, तस्मा सम्मासतिस्स सम्मासमाधि पहोतीति । अयञ्च नयो पुब्बभागे नानाक्खणिकानं सम्मादिट्ठिआदीनं वसेन वुत्तो, मग्गक्खणे पन सम्मादिट्ठिआदीनं तस्स तस्स सहजातादिवसेन वुत्तो “सम्मादिट्ठिस्स सम्मासङ्कप्पो पहोती"तिआदीनं पदानमत्थो युत्तो, अयमेव च इधाधिप्पेतो । तेनाह "अयं पनत्थो"तिआदि । मग्गजाणेति मग्गपरियापन्नत्राणे ठितस्स तंसमङ्गिनो। मग्गपञ्जा हि चतुन्नं सच्चानं सम्मादस्सनटेन “मग्गसम्मादिट्ठी''ति वुत्ता, सा एव नेसं याथावतो जाननतो पटिविज्झनतो 198 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy