SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ (५.२८९-२९०) चतुसतिपट्ठानवण्णना १९७ तीणि पिटकानि विभजित्वाति तिण्णं ओकासाधिगमानं वसेन यथानुपुबं तीणि पिटकानि वित्थारेत्वा कथेतुं लभिस्सामाति । समोधानेत्वाति समायोजेत्वा तत्थ वुत्तमत्थं इमस्स सुत्तस्स अत्थभावेन समानेत्वा । दुक्कथितन्ति असम्बन्धकथनेन, अतिपपञ्चकथनेन वा दुटु कथितन्ति न सक्का वत्तुं तथाकथनस्सेव सुकथनभावतोति आह "तेपिटकं...पे०... सुकथितं होती"ति । चतुसतिपट्ठानवण्णना २८९. न केवलं अभिधम्मपरियायेनेव कुसलट्ठो गहेतब्बो, अथ खो बाहितिकपरियायेन पीति आह "फलकुसलस्स चा"ति | खेमटेनाति चतूहिपि योगेहि अनुपद्दवभावेन । सम्मा समाहितोति समथवसेन चेव विपस्सनावसेन च सुटु समाहितो । एकग्गचित्तोति विक्खेपस्स दूरसमुस्सारितत्ता एकग्गतं अविखेपं पत्तचित्तो। अत्तनो कायतोति अज्झत्तं काये कायानुपस्सनावसेन सम्मा समाहितचित्तो समानो “समाहितो यथाभूतं पजानाति पस्सती''ति (सं० नि० २.३.५; ३.५.१०७१, १०७२; नेत्ति० ४०; मि० प० १.१४) वचनतो। तत्थ जाणदस्सनं निब्बत्तेन्तो ततो बहिद्धा परस्स कायेपि आणदस्सनं निब्बत्तेति । तेनाह "परस्स कायाभिमुखं जाणं पेसेती"ति । सम्मा विप्पसीदतीति सम्मा समाधानपच्चयेन अभिप्पसादेन आणूपसहितेन अज्झत्तं कायं ओकप्पेति । सब्बत्थाति सब्बट्ठानेसु। सति कथिताति योजना। लोकियलोकुत्तरमिस्सका कथिता अनुपस्सनाआणदस्सनानं तदुभयसाधारणभावतो । सत्तसमाधिपरिक्खारवण्णना २९०. एत्थाति इमिस्सा कथाय । झानक्खस्स वीरियचक्कस्स अरियमग्गरथस्स सीलं विभूसनभावेन वुत्तन्ति आह “अलङ्कारो परिक्खारो नामा"ति । सत्तहि नगरपरिक्खारेहीति नगरं परिवारेत्वा रक्खणकेहि कतपरिक्खेपो, परिखा, उद्दापो, पाकारो, एसिका, पलिघा, पाकारपक्खण्डिलन्ति इमेहि सत्तहि नगरपरिक्खारेहि । सम्भरीयति फलं एतेनाति सम्भारो, कारणं। भेसज्जहि ब्याधिवूपसमनेन जीवितस्स कारणं । परिवारपरिक्खारवसेनाति परिवारसङ्घातपरिक्खारवसेन । परिक्खारो हि सम्मादिट्ठियादयो मग्गधम्मा सम्मासमाधिस्स सहजातादिपच्चयभावेन परिकरणतो अभिसङ्घरणतो। उपेच्च निस्सीयतीति उपनिसा, सह उपनिसायाति सउपनिसोति आह “सउपनिस्सयो"ति, सहकारीकारणभूतो धम्मसमूहो इध 197 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy