SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ (५.२९१ - २९२) इध सत्तसमाधिपरिक्खारवण्णना वृत्ता । "मग्गञाण "न्तिपि वित्त मग्गेन किलेसानं विमुच्चनं समुच्छेदप्पहानमेव । फलसम्मादिट्टि एव 'फलसम्माञाण' "न्ति परियायेन वुत्तं, परियायवचनञ्च वृत्तनयानुसारेन वेदितब्बं । फलविमुत्ति पन पटिप्परसद्धिप्पहानं दट्ठब्बं । " अमतस्स द्वाराति अरियमग्गमाह । सो पन विना च आचरियमुट्ठिना अनन्तरं अबाहिरं करित्वा यावदेव मनुस्सेहि सुप्पकासितत्ता विवटो । धम्मविनीताति अरिधम्मे विनीता । सो पनेत्थ किलेसानं समुच्छेदविनयवसेन वेदितब्बोति आह “ सम्मानिय्यानेन निय्याता" ति । अत्थीति पुथुत्थविसयं निपातपदं “ अत्थि इमस्मिं काये केसा 'तिआदीसु (दी० नि० २.३७७; म० नि० १.११० ३.१५४; सं० नि० २.४.१२७; अ० नि० २.६.२९; ३.१०.६०; विभं० ३५६; खु० पा० २.१. द्वत्तिंसआकार; नेत्ति० ४७) वियाति आह " अनागामिनो च अत्थी 'ति । तेनेवाह “ अस्थि चेवेत्थ सकदागामिनो 'ति । बहिद्धा संयोजनपच्चयो निब्बत्तिहेतुभूतो पुञ्ञभागो एतिस्सा अत्थीति पुञ्ञभागा, अतिसयविसिट्ठो चेत्थ अत्थिअत्थो वेदितब्बो । ओत्तप्पमानोति उत्तसन्तो भायन्तो । न पन नत्थि, अत्थि एवाति दीपेति । Jain Education International १९९ २९१. अस्साति वेस्सवणस्स । लद्धि पन न अस्थि पटिविद्धसच्चत्ता । " अभिसमये विसेसो नत्थीति एतेन सब्बेपि सब्बञ्जुगुणा सब्बबुद्धानं सदिसा एवाति दस्सेति । २९२. कारणस्स एकरूपत्ता इमानि पन पदानीति न केवलं "तयिदं ब्रह्मचरिय ''न्तिआदीनि पदानि, अथ खो “इममत्थं जनवसभो यक्खो 'तिआदीनि पदानि पीति । जनवसभसुत्तवण्णनाय लीनत्थप्पकासना । 199 For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy