SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १८४ दीघनिकाये महावग्गटीका (४.२६५-२७२) सुभद्दादेविउपसङ्कमनवण्णना २६५. आवदे॒त्वाति अतिविसित्वा । यं यं रो इच्छितं दानूपकरणञ्चेव भोगूपकरणञ्च, तस्स तस्स तथैव समिद्धभावं वित्थवति । २६६. सचे पन राजा जीविते छन्दं जनेय्य, इतो परम्पि चिरं कालं तिद्वेय्य महिद्धिको महानुभावोति एवं महज्झासया देवी भोगेसु, जीविते च राजानं सापेक्खं कातुं वायमि । तेन वुत्तं "मा हेव खो राजा''तिआदि | तेनेवाह "तस्स कालङ्किरियं अनिच्छमाना"तिआदि । छन्दं जनेहीति एत्थ छन्द-सद्दो तण्हापरियायोति आह "पेमं उप्पादेही"ति । अपेक्खति आरम्मणं एताय न विस्सज्जेतीति अपेक्खा, तण्हा।। २६७. गरहिताति एत्थ केहि गरहिता, कस्मा च गरहिताति अन्तोलीनं चोदनं विस्सज्जेन्तो "बुद्धेही"तिआदिमाह, तेन वि गरहितत्ता, दुग्गतिसंवत्तनियतो च सापेक्खकालकिरिया परिवज्जेतब्बाति दस्सेति । २६८. एकमन्तं गन्त्वाति रो चक्खुपथं विजहित्वा । ब्रह्मलोकूपगमनवण्णना २६९. सोणस्साति कोळिवीसस्स सोणस्स । एका भत्तपातीति एकं भत्तवड्डितकं । तादिसं भत्तन्ति तथारूपं गरुं मधुरं सिनिद्धं भत्तं । भुत्तानन्ति भुत्तवन्तानं । २७१. दासमनुस्साति दासा चेव आयुत्तकमनुस्सा च । इदानि यथावुत्ताय रञो महासुदस्सनस्स भोगसम्पत्तिया कम्मसरिक्खतं उद्धरन्तो "एतानि पना"तिआदिमाह, तं सुविज्ञेय्यमेव । २७२. आदितो पट्ठायाति समुदागमनतो पट्टाय । यत्थ तं पुझं आयूहितं, यतो सा सम्पत्ति निब्बत्ता, ततो ततियत्तभावतो पभुति । महासुदस्सनस्स जातकदेसना हि तदा समुदागमनतो पट्ठाय भगवता देसिताति । पंस्वागारकीळं वियाति यथा नाम दारका पंसूहि 184 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy