SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ (४.२६१-२६४) बोधिसत्तपुब्बयोगवण्णना १८३ "अनुभवितब्बान"न्ति इमिना आनुभाव-सद्दस्स कम्मसाधनतं दस्सेति । पुब्बे सम्पन्नं कत्वा देय्यधम्मपरिच्चागस्स कतभावं दस्सेन्तो “सम्पत्तिपरिच्चागस्सा"ति आह । अत्तानं दमेति एतेनाति दमो। बोधिसत्तपुब्बयोगवण्णना अस्साति महासुदस्सनरञो। एको थेरोति अप्पञातो नामगोत्ततो अञतरो पुथुज्जनो थेरो । थेरं दिस्वाति अञतरस्मिं रुक्खमूले निसिन्नं दिस्वा । कद्वत्थरणन्ति कट्ठमयं अत्थरणं, दारुफलकन्ति अत्थो । परिभोगभाजनन्ति पानीयपरिभोजनीयादिपरिभोगयोग्यं भाजनं। आरकण्टकन्ति सूचिविज्झनककण्टकं । पिप्फलिकन्ति खुद्दकसत्थकं । उदकतुम्बकन्ति कुण्डिकं । कूटागारद्वारेयेव निवत्तेसीति कूटागारं पविट्ठकालतो पट्ठाय तेसं मिच्छावितक्कानं पवत्तिया ओकासं नादासि । २६१. कसिणमेव पायति महापुरिसस्स तत्थ तत्थ कताधिकारत्ता, तेसञ्च पदेसानं सुपरिकम्मकतकसिणसदिसत्ता । २६२. चत्तारि झानानीति चत्तारि कसिणज्झानानि | कसिणज्झानप्पमञानंयेव वचनं तासं तदा आदरगारववसेन निब्बत्तितत्ता । महाबोधिसत्तानहि अरूपज्झानेसु आदरो नत्थि, अभिञापदट्ठानतं पन सन्धाय तानिपि निब्बत्तेन्ति, तस्मा महासत्तो तापसपरिब्बाजककाले यत्तके लोकियगुणे निब्बत्तेति, ते सब्बेपि तदा निब्बत्तेसियेव । तेनाह "महापुरिसो पना"तिआदि । चतुरासीतिनगरसहस्सादिवण्णना २६३. अभिहरितब्बभत्तन्ति उपनेतब्बभत्तं । २६४. निबद्धवत्तन्ति पुब्बे उपनिबद्धं पाकवत्तं । 183 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy