SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १८२ दीघनिकाये महावग्गटीका (४.२५४-२६०) पोक्खरणिया तीरं, तस्स परिच्छेदभूते परियन्ते एकाय वेदिकाय परिक्खित्ता पोखरणियो। एतदहोसीति एतं "यंनूनाहं इमासु पोक्खरणीसू"तिआदिकं अहोसीति । सब्बोतुकन्ति सब्बेसु उतूसु पुप्फनकं । नानावण्णउप्पलबीजादीनीति रत्तनीलादिनानावण्णपुप्फेन पुप्फनकउप्पलबीजादीनि । जलजथलजमालन्ति जलजथलजपुप्फमालं । २५४. परिचारवसेनाति तङ्क्षणिकपरिचारवसेन, इदञ्च पठमं पट्ठपितनियामेनेव वुत्तं, पच्छा पन यानसयनादीनि विय इथियोपि अत्थिकानं परिच्चत्ता एव । तेनाह "इत्थीहिपी''तिआदि । परिच्चागवसेनाति निरपेक्खपरिच्चागवसेन । दीयतीति दानं, देय्यवत्थु । तं अग्गीयति निस्सज्जीयति एत्थाति दानग्गं, परिवेसनट्ठानं । तादिसानि अत्थीति यादिसानि रो दानग्गे खोमसुखुमादीनि वत्थानि, तादिसानि येसं अत्तनो सन्तकानि सन्ति । ओहायाति पहाय तत्थेव ठपेत्वा । अत्थो अस्थि येसं तेति अत्थिका। एवं अनत्थिकापि दट्ठब्बा। २५५. कलहसद्दोपीति पि-सद्देन दानाधिप्पायेन गेहतो नीहतं पुन गेहं पवेसेतुं न युत्तन्ति इममत्थं समुच्चेति । तेनाह "न खो एतं अम्हाकं पतिरूप"न्तिआदि (दी० नि० २.२५५)। २५७. उण्हीसमत्थकेति सिखापरियन्तमत्थके । परिच्छेदमत्थकेति पासादङ्गणपरिच्छेदस्स मत्थके। २५८. हरतीति अतिविय पभस्सरभावेन चक्खूनि पटिहरन्तं दुद्दिक्खताय दिट्ठियो हरति अपनेन्तं विय होति । तं पन हरणं नेसं परिप्फन्दनेनाति आह "फन्दापेती"ति । पठमभाणवारवण्णना निहिता। झानसम्पत्तिवण्णना २६०. महतिया इद्धियाति महन्तेन इच्छितत्थसमिज्झनेन । तेसंयेव इच्छितिच्छितत्थानं । 182 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy