SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ (४.२५०-२५३) गहपतिरतनवण्णना १८१ अत्तनो कम्मवसेन निब्बत्तेसुपि तेसं तेसं विसेसानं तदुपनिस्सयता विभाविता एवाति दट्टब्बा । पुब्बे एकदेसवसेन लब्भमाना पारिपूरी रञ्जो चक्कवत्तिभावूपगमनतो पट्ठाय सब्बाकारपरिपूरा जाता। गहपतिरतनवण्णना २५०. पकतिया वाति सभावेनेव चक्करतनपातुभावतो पुब्बेपि । यादिसं रो चक्कवत्तिस्स पुञ्जबलं निस्साय यथावुत्ता चक्करतनानुभावनिब्बत्ति, तादिसं एतस्स पुञबलं निस्साय गहपतिरतनस्स कम्मविपाकजं दिब्बचक्टुं निब्बत्तेतीति आह "चक्करतनानुभावसहित"न्ति । कारणस्स हि एकसन्ततिपतितताय, फलस्स च समानकालिकताय तथावचनं । परिणायकरतनवण्णना २५१. “अयं धम्मो, अयं अधम्मो''तिआदिना कम्मस्सकतावबोधनसङ्घातस्स पण्डितभावस्स अत्थिताय पण्डितो। बाहुसच्चब्यत्तिया ब्यत्तो। सभावसिद्धाय मेधासङ्घाताय पकतिपञाय अत्थिताय मेधावी। अत्तनो याथावबुद्धमत्थं परेसं विभावेतुं पकासेतुं समत्थताय विभावी। ववत्थपेतुन्ति निच्छितुं । चतुइद्धिसमन्नागतवण्णना २५२. विपच्चनं विपाको, विपाको एव वेपाको यथा “विकतमेव वेकत"न्ति । समं नातिसीतनाच्चुण्हताय अविसमं भुत्तस्स वेपाको एतिस्सा अत्थीति समवेपाकिनी, ताय समवेपाकिनिया। धम्मपासादपोक्खरणिवण्णना __२५३. जनरासिं कारेत्वा तेन जनरासिना खणित्वा न मापेसि। किञ्चरहीति आह "रो पना"तिआदि । तत्थ कारणं परतो आगमिस्सति । एकाय वेदिकाय परिक्खित्ता पोक्खरणियो। परिवेणपरिच्छेदपरियन्तेति एत्थ परिवेणं नाम समन्ततो विवटङ्गणभूतं 181 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy