SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १७२ दीघनिकाये महावग्गटीका (३.२३७-२३९) सुवण्णबिम्बिसकवण्णन्ति सुविरचित अपस्सेनसदिसं । कस्मा पनेत्थ पावेय्यका पाळियं सब्बपच्छतो गहिता, किं ते कुसिनाराय आसन्नतरापि सब्बपच्छतो उद्विता? आम, सब्बपच्छतो उहिताति दस्सेतुं "तत्थ पावेय्यका"तिआदि वुत्तं । धातुपासनत्थन्ति सत्थु धातूनं पयिरुपासनाय । नेसं पक्खा अहेसुं "आयेन तेसं सन्तका धातयो"ति | २३७. दोणगज्जितं नाम अवोच सत्थ अवत्थत्तयपसंहितं । एतदत्थमेव हि भगवा मग्गं गच्छन्तो “पच्छतो आगच्छन्तो दोणो ब्राह्मणो याव मे पदवळजं पस्सति, ताव मा विगच्छत"ति अधिट्राय अञतरस्मिं रुक्खमले निसीदि । दोणोपि खो ब्राह्मणो "इमानि सदेवके लोके अग्गपुग्गलस्स पदानी''ति सल्लक्खेन्तो पदानुसारेन सत्थु सन्तिकं उपगच्छि, सत्थापिस्स धम्मं देसेसि, तेनपि सो भगवति निविट्ठसद्धो अहोसि । एतदवोच, किं अवोचाति आह "सुणन्तु...पे०... अवोचा'ति । कायेन एकसन्निपाता वाचाय एकवचना अभिन्नवचना एवं समग्गा होथ | तस्स पनिदं कारणन्ति आह "सम्मोदमाना"ति। तेनाह "चित्तेनापि अञमङ्गं सम्मोदमाना होथा"ति । २३८. ततो ततो समागतसङ्गानन्ति ततो ततो अत्तनो वसनट्ठानतो समागन्त्वा सन्निपतितभावेन समागतसङ्घानं। तथा समापतितसमूहभावेन समागतगणानं । वचनसम्पटिच्छनेन पटिस्सुणित्वा। धातुथूपपूजावण्णना २३९. यक्खग्गाहो देवतावेसो। खिपितकं धातुक्खोभं उप्पादेत्वा खिपितकरोगो । अरोचको आहारस्स अरुच्चनरोगो । 172 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy