SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ (३.२३९-२३९) धातुथूपपूजावण्णना सत्तमदिवसेति सत्तवस्ससत्तमासतो परतो सत्तमे विभवबलानुरूपेन । दिवसे । पच्छा सङ्गीतिकारकाति दुतियं ततियं सङ्गीतिकारका । धातूनं अन्तरायं दिस्वाति तत्थ तत्थ चेति यथापतिट्ठापितभावेनेव ठितानं धातूनं मिच्छादिट्टिकानं वसेन अन्तरायं दिस्वा, महाधातुनिधानेन सम्मदेव रक्खितानं अनागते असोकेन धम्मरञ्ञा ततो उद्धरित्वा वित्थारितभावे कते सदेवकस्स लोकस्स हितसुखावहभावञ्च दिस्वाति अधिप्पायो । परिचरणमत्तमेवाति गहेत्वा परिचरितब्बधातुमत्तमेव । राजूनं हत्थे ठपेत्वा, न चेति । तथा हि पच्छा असोकमहाराजा चेतियेसु धातूनं न लभति । १७३ पुरिमं पुरिमं कतस्स गण्हनयोग्यं पच्छिमं पच्छिमं कारेन्तो अट्ठ अट्ठ हरिचन्दनादिमये करण्डे च थूपे च कारेसि। लोहितचन्दनमयादीसुपि एसेव नयो । मणिकरण्डेसूति लोहितङ्कमसारगल्लफलिकमये ठपेत्वा अवसेसमणिविचित्तकेसु करण्डेसु । थूपारामचेतियप्पमाणन्ति देवानंपियतिस्समहाराजेन कारितचेतियप्पमाणं । Jain Education International बलानुरूपेनाति माला मा मिलायन्तूति " याव असोको धम्मराजा बहि चेतियानि कारेतुं इतो धातुयो उद्धरिस्सति, ताव माला मा मिलायन्तू'' ति अधिट्ठहित्वा । आविञ्छनरज्जुयन्ति अग्गळाविञ्छनरज्जुयं । कुञ्चिकमुद्दिकन्ति द्वारविवरणत्थं कुञ्चिकञ्चेव मुद्दिकञ्च । अञ्ञमञ्ञपटिबद्धगमनादिताय वाळसङ्घातयन्तन्ति कुक्कुलं पटिभयदस्सनं सङ्घाटितरूपकयन्तं योजेसि । तेनाह “कट्ठरूपकानी" तिआदि । आणिया बन्धित्वाति अनेककट्टरूपविचित्तयन्तं अत्तनो देवानुभावेन एकाय एव आणिया बन्धित्वा विस्सकम्मो देवलोकमेव गतो । "समन्ततो "तिआदि पन तस्मिं धातुनिदाने अजातसत्तुनो किच्चविसेसानुट्ठानदस्सनं । 173 " असुकट्ठाने नाम धातुनिधान "न्ति रञ्ञा पुच्छिते " तस्मिं सन्निपाते विसेसलाभिनो नासु "न्ति केचि । " अत्तानं निगूहित्वा तस्स वुड्ढतरस्स वचनं निस्साय वीमंसन्तो जानिरसतीति न कथेसु "न्ति अपरे । यक्खदासकेति उपहारादिविधिना देवतावेसनके भूताविग्गाहके । For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy