SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ (३.२३६-२३६) सरीरधातुविभजनवण्णना १७१ धम्मकथाव पमाणन्ति अतिविय अच्छरियब्भुतभावतो पस्सन्तानं, सुणन्तानञ्च सातिसयं पसादावहभावतो, सविसेसं बुद्धानुभावदीपनतो। परिनिब्बुतस्स हि बुद्धस्स भगवतो एवरूपो आनुभावोति तं पवत्तिं कथेन्तानं धम्मकथिकानं अत्तनो आणबलानुरूपं पवत्तियमाना धम्मकथा एवेत्थ पमाणं वण्णेतब्बस्स अत्थस्स महाविसयत्ता, तस्मा वण्णनाभूमि नामेसाति अधिप्पायो। चतुज्जातियगन्धपरिभण्डं कारेत्वाति तगरकुङ्कुमयवनपुष्फतमालपत्तानि पिसित्वा कतगन्धेन परिभण्डं कारेत्वा । खचित्वाति तत्थ तत्थ ओलम्बनवसेन रचेत्वा, गन्धवत्थूनि गहेत्वा गन्थितमाला गन्धदामानि रतनावळियो रतनदामानि। बहिकिलञ्जपरिक्खेपस्स, अन्तोसाणिपरिक्खेपस्स करणेन साणिकिलञ्जपरिक्खेपं कारेत्वा। वातग्गाहिनियो पटाका वातपटाका। सरभरूपपादको पल्लङ्को सरभमयपल्लङ्को, तस्मिं सरभमयपल्लङ्के। सत्तिहत्था पुरिसा सत्तियो तंसहचरणतो यथा “कुन्ता पचरन्ती''ति, तेहि समन्ततो रक्खापनं पञ्चकरणन्ति आह “सत्तिहत्थेहि पुरिसेहि परिक्खिपापेत्वा"ति । धनूहीति एत्थापि एसेव नयो। सत्राहगवच्छिकं विय कत्वा निरन्तरावट्टितआरक्खसन्नाहेन गवच्छिजालं विय कत्वा । ____ साधुकीळितन्ति सपरहितं साधनद्वेन साधू, तेसं कीळितं उळारपुअपसवनतो, सम्परायिकत्थाविरोधिकं कीळाविहारन्ति अत्थो । सरीरधातुविभजनवण्णना २३६. इमिनाव नियामेनाति येन नीहारेन महातले निसिन्नो कञ्चि परिहारं अकत्वा केवलं इमिना नियामेनेव । सुपिनकोति दुस्सुपिनको। दुकूलदुपट्ट निवासेत्वाति द्वे दुकूलवत्थानि एकज्झं कत्वा निवासेत्वा । एवहि तानि सोकसमप्पितस्सापि अभस्सित्वा तिद्वन्ति । अभिसेकसिञ्चकोति रज्जाभिसेके अभिसेकमङ्गलसिञ्चको उत्तममङ्गलभावतो। विसञ्जी जातो यथा तं भगवतो गुणविसेसामतरसञ्जताय अवट्ठितपेमो पोथुज्जनिकसद्धाय पतिट्टितपसादो कतूपकारताय सञ्जनितचित्तमद्दवो । 171 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy