SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १७० दीघनिकाये महावग्गटीका (३.२३३-२३५) उप्पन्नं होती"तिआदिना, (ध० स० १.१) “यस्मिं समये रूपूपपत्तिया मग्गं भावेती''तिआदिना (ध० स० १.२५१) च पवत्तानि एकं द्वे भूमन्तरानि। मूले नटे पिसाचसदिसा भविस्सामाति यथा रुक्खे अधिवत्थो पिसाचो तस्स साखापरिवारे नढे खन्धं निस्साय वसति, खन्धे नढे मूलं निस्साय वसति, मूले पन नढे अनिस्सयोव होति, तथा भविस्सामाति अत्थो । अथ वा मूले नटेति पिसाचेन किर रुक्खगच्छादीनं कञ्चिदेव मूलं छिन्दित्वा अत्तनो पुत्तस्स दिन्नं, याव तं तस्स हत्थतो न विगच्छति, ताव सो तं पदेसं अदिस्समानरूपो विचरति । यदा पन तस्मिं केनचि अच्छिन्नभावेन वा सतिविप्पवासवसेन वा नढे मनुस्सानम्पि दिस्समानरूपो विचरति, तं सन्धायाह "मूले नटे पिसाचसदिसा भविस्सामा"ति। मं कायसक्खिं कत्वाति तं पटिपदं कायेन सच्छिकतवन्तं तस्मा तस्सा देसनाय सक्खिभूतं मं कत्वा | पटिच्छापेसि तं पटिच्छापनं कस्सपसुत्तेन दीपेतब्बं । २३३. चन्दनघटिकाबाहुल्लतो चन्दनचितका। तं सुत्वाति तं आयस्मता अनुरुद्धत्थेरेन वुत्तं देवतानं अधिप्पायं सुत्वा । २३४. दसिकतन्तं वाति पलिवेठितअहतकासिकवत्थानं दसठानेन तन्तुमत्तम्पि वा । दारुक्खन्धं वाति चन्दनादिचितकदारुक्खन्धं वा । २३५. समुदायेसु पवत्तवोहारानं अवयवेसु दिस्सनतो सरीरस्स अवयवभूतानि अट्ठीनि “सरीरानी"ति वुत्तानि । न विपकिरिसूति सरूपेनेव ठिताति अत्थो । “सेसा विप्पकिरिसूति वत्वा यथा पन ता विप्पकिण्णा अहेसुं, तं दस्सेतुं "तत्था"तिआदि वुत्तं । उदकधारा निक्खमित्वा निब्बापेसुन्ति देवतानुभावेन । एवं महतियो बहू उदकधारा किमत्थायाति आह "भगवतो चितको महन्तो"ति । महा हि सो वीसरतनसतिको । अट्ठदन्तकेहीति नङ्गलेहि अटेव हि नेसं दन्तसदिसानि पोत्थानि होन्ति, तस्मा “अट्ठदन्तकानी''ति वुच्चति । 170 Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy