SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ (३.२२८-२३२) महाकस्सपत्थेरवत्थुवण्णना १६९ दक्खिणदिसाभागेनेवाति अञ्जन दिसाभागेन अनाहरित्वा यमकसालानं ठानतो दक्खिणदिसाभागेनेव, ततोपि दक्खिणदिसाभागं हरित्वा नेत्वा । जेतवनसदिसेति सावत्थिया जेतवनसदिसे ठाने, “जेतवनसदिसे ठाने''तिपि पाठो । २२८. पसाधनमङ्गलसालायाति अभिसेककाले अलङ्करणमङ्गलसालाय । २२९. देवदानियोति तस्स चोरस्स नामं । महाकस्सपत्थेरवत्थुवण्णना २३१. पावायाति पावा नगरतो। आवज्जनपटिबद्धत्ता जाननस्स अनावज्जितत्ता सत्थु परिनिब्बानं अजानन्तो “दसबलं पस्सिस्सामी"ति थेरो चिन्तेसि, सत्थु सरीरे वा सत्थुसनं उप्पादेन्तो तथा चिन्तेसि । तेनेवाह “अथ भगवन्तं उक्खिपित्वा''ति । "धुवं परिनिब्बुतो भविस्सती"ति चिन्तेसि पारिसेसजायेन । जानन्तोपि थेरो आजीवकं पुच्छियेव, पुच्छने पन कारणं सयमेव पकासेतुं “किं पना"तिआदि आरद्धं । अज्ज सत्ताहपरिनिब्बुतोति अज्ज दिवसतो पटिलोमतो सत्तमे अहनि परिनिब्बुतो । २३२. नाळिया वापकेनाति नाळिया चेव थविकाय च । मञ्जुकेति मञ्जुभाणिने मधुरस्सरे । पटिभानेय्यकेति पटिभानवन्ते। भुजित्वा पातब्बयागूति पठमं भुजित्वा पिवितब्बयागु । तस्साति सुभद्दस्स वुड्डपब्बजितस्स । आराधितसासनेति समाहितसासने। अलन्ति समत्थो। पापोति पापपुग्गलो । ओसक्कापेतुन्ति हापेतुं अन्तरधापेतुं । पहवाराति पञ्हा विय विस्सज्जनानि “यस्मिं समये कामावचरं कुसलं चित्तं 169 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy