SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये महावग्गटीका (३.१७१-१७१) १४० येन पन भगवा असीतिअनुब्यञ्जनपटिमण्डितद्वत्तिंसमहापुरिसलक्खण- (दी० नि० २.३३, ३.१९८; म० नि० २.३८५) विचित्ररूपकायो सब्बाकारपरिसुद्धसीलक्खन्धादिगुणरतनसमिद्धिधम्मकायो पुञमहत्तथाममहत्तयसमहत्तइद्धिमहत्तपञआमहत्तानं परमुक्कंसगतो असमो असमसमो अप्पटिपुग्गलो अरहं सम्मासम्बुद्धो अत्तनो अत्तभावसञ्जितं खन्धपञ्चकं कप्पं वा कप्पावसेसं वा ठपेतुं समत्थोपि सङ्घतधम्म पटिजिगुच्छनाकारप्पवत्तेन आणविसेसेन तिणायपि अमञमानो आयुसङ्खारोस्सज्जनविधिना निरपेक्खो ओस्सज्जि । तदनुभावाभिहता महापथवी आयुसङ्खारोस्सज्जने अकम्पित्थ, तं पनस्सा कारुञसभावसण्ठिता विय होतीति वुत्तं "कारुञसभावेना"ति । यस्मा भगवा परिनिब्बानसमये चतुवीसतिकोटिसतसहस्ससङ्ख्या समापत्तियो समापज्जि अन्तरन्तरा फलसमापत्तिसमापज्जनेन, तस्स पुब्बभागे सातिसयं तिक्खं सूरं विपस्सनाञाणञ्च पवत्तेसि, “यदत्थञ्च मया एवं सुचिरकालं अनञसाधारणो परमुक्कंसगतो ज्ञाणसम्भारो सम्भतो, अनुत्तरो च विमोक्खो समधिगतो, तस्स वत मे सिखाप्पत्तफलभूता अच्चन्तनिट्ठा अनुपादिसेसनिब्बानधातु अज्ज समिज्झती"ति भिय्यो अतिविय सोमनस्सप्पत्तस्स भगवतो पीतिविप्फारादिगुणविपुलतरानुभावो परेहि असाधारणञाणातिसयो उदपादि, यस्स समापत्तिबलसमुपब्रूहितस्स जाणातिसयस्स आनुभावं सन्धाय इदं वुत्तं "द्वेमे पिण्डपाता समसमफला समसमविपाका''तिआदि (उदा० ७५), तस्मा तस्स आनुभावेन समभिहता महापथवी अकम्पित्थ । तं पनस्सा तस्सं वेलायं आरोदनाकारप्पत्ति विय होतीति “अट्ठमो आरोदनेना"ति वुत्तं । इदानि सङ्खपतो वुत्तमत्थं विवरन्तो “मातुकुच्छिं ओक्कमन्ते"तिआदिमाह । अयं पनत्थोति “साधुकारदानवसेना''तिआदिना वुत्तो अत्थो। पथवीदेवताय वसेनाति एत्थ समुद्ददेवता विय महापथविया अधिदेवता किर नाम अस्थि । तादिसे कारणे सति तस्सा चित्तवसेन अयं महापथवी सङ्कम्पति सम्पकम्पति सम्पवेधति, यथा वातवलाहकदेवतानं चित्तवसेन वाता वायन्ति, सीतुण्हअब्भवस्सवलाहकदेवतानं चित्तवसेन सीतादयो भवन्ति । तथा हि विसाखपुण्णमायं अभिसम्बोधिअत्थं बोधिरुक्खमूले निसिन्नस्स लोकनाथस्स अन्तरायकरणत्थं उपद्वितं मारबलं विधमितुं - "अचेतनायं पथवी, अविजय सुखं दुखं । सापि दानबला महं, सत्तक्खत्तुं पकम्पथा''ति ।। (चरिया० पि० १.१२४) 140 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy