SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ (३.१७१-१७१) महाभूमिचालवण्णना १ पूतिमिस्सो गन्धो एतस्साति पूतिगन्धो, तेन पूतिगन्धेनेव अधिगतमातुकुच्छिसम्भवं विय गन्धेनेव सीसेन, अतिविय दारको एवाति अत्थो । आचरियन्ति आचरियूपदेसं। इद्धाभिसङ्खारो नाम इद्धिविधप्पटिपक्खादीभावेन इच्छितब्बो, सो च उपाये कोसल्लस्स अत्तना न सम्मा उग्गहितत्ता न ताव सिक्खितोति आह "असिक्खित्वाव युद्धं पविट्ठोसी"ति । "पिलवन्त"न्ति इमिना सकलमेव पासादवत्थु उदकं कत्वा अधिट्ठातब्बपासादोव तत्थ पिलवतीति दस्सेति । अधिट्ठानक्कम पन उपमाय दस्सेन्तो "तात...पे०... जानाही"ति आह । तत्थ कपल्लकपूवन्ति आसित्तकपूर्व, तं पचन्ता कपाले पठमं किञ्चि पिढें ठपेत्वा अनुक्कमेन वड्वेत्वा अन्तन्तेन परिच्छिन्दन्ति पूर्व समन्ततो परिच्छिन्नं कत्वा ठपेन्ति, एवं “आपोकसिणवसेन 'पासादेन पतिहितट्टानं उदकं होत'ति अधिद्रहन्तो समन्ततो पासादस्स याव परियन्ता यथा उदकं होति, तथा अधिवातब्ब"न्ति उपमाय उपदिसति । महापदाने वुत्तमेवाति “धम्मता एसा, भिक्खवे, यदा बोधिसत्तो तुसिता काया चवित्वा मातुकुच्छिं ओक्कमती"ति (दी० नि० २.१८) वत्वा “अयञ्च दससहस्सी लोकधातु सङ्कम्पति सम्पकम्पति सम्पवेधती"ति (दी० नि० २.१८), तथा "धम्मता एसा, भिक्खवे, यदा बोधिसत्तो मातुकुच्छिम्हा निक्खमती"ति (दी० नि० २.३०) वत्वा "अयञ्च दससहस्सी लोकधातु सङ्कम्पति सम्पकम्पति सम्पवेधती"ति (दी० नि० २.३२) च महाबोधिसत्तस्स गब्भोक्कन्तियं, अभिजातियञ्च धम्मतावसेन महापदाने पथवीकम्पस्स वुत्तत्ता इतरेसुपि चतूसु ठानेसु पथवीकम्पो धम्मतावसेनेवाति महापदाने अत्थतो वुत्तं एवाति अधिप्पायो। इदानि नेसं पथवीकम्पनं कारणतो, पवत्तिआकारतो च विभागं दस्सेतुं "इति इमेसू"तिआदि वुत्तं । धातुकोपेनाति उक्खेपकधातुसङ्घाताय वायोधातुया पकोपेन । इद्धानुभावेनाति आणिद्धिया वा कम्मविपाकजिद्धिया वा पभावेन, तेजेनाति अत्थो । पुचतेजेनाति पुञानुभावेन, महाबोधिसत्तस्स पुञबलेनाति अत्थो। आणतेजेनाति पटिवेधाणानुभावेन । साधुकारदानवसेनाति यथा अनञसाधारणेन पटिवेधाणानुभावेन अभिहता महापथवी अभिसम्बोधियं अकम्पित्थ, एवं अनञसाधारणेन देसनााणानुभावेन अभिहता महापथवी अकम्पित्थ, तं पनस्सा साधुकारदानं विय होतीति "साधुकारदानवसेना''ति वुत्तं । 139 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy