SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ (३.१७२-१७२) अट्टपरिसवण्णना १४१ वचनसमनन्तरं महापथवी भिज्जित्वा सपरिसं मारं परिवत्तेसि । एतन्ति साधुकारदानादि । यदिपि नत्थि अचेतनत्ता, धम्मतावसेन पन वुत्तनयेन सियाति सक्का वत्तुं । धम्मता पन अत्थतो धम्मसभावो, सो पुञ्जधम्मस्स वा आणधम्मस्स वा आनुभावसभावोति । तयिदं सब् विचारितमेव, एवञ्च कत्वा "इमे धम्मे सम्मसतो, सभावसरसलक्खणे । धम्मतेजेन वसुधा, दससहस्सी पकम्पथा''ति ।। (बु० वं० १.१६६) आदि वचनञ्च समत्थितं होति । निद्दिवनिदस्सनन्ति निद्दिवस्स अत्थस्स निय्यातनं, निगमनन्ति अत्थो। एत्तावताति पथवीकम्पादिउप्पादजननेन चेव पथवीकम्पस्स भगवतो हेतुनिदस्सनेन च । “अद्धा अज्ज भगवता आयुसङ्घारो ओस्सट्टो"ति सल्लक्खेसि पारिसेसत्रायेन । एवहि तदा थेरो तमत्थं वीमंसेय्य नायं भूमिकम्पो धातुप्पकोपहेतुको तस्स अपञ्जायमानरूपत्ता, बाहिरकोपि इसि एवं महानुभावो बुद्धकाले नत्थि, सासनिकोपि सत्थु अनारोचेत्वा एवं करोन्तो नाम नत्थि, सेसानं पञ्चन्नं इदानि असम्भवो, एवं भूमिकम्पो चायं महाभिंसनको सलोमहंसो अहोसि, तस्मा पारिसेसतो आह “अज्ज भगवता आयुसङ्खारो ओस्सट्ठोति सल्लक्खेसी"ति । अट्ठपरिसवण्णना १७२. ओकासं अदत्वाति “तिद्वतु भन्ते भगवा कप्प"न्तिआदि (दी० नि० २.१७८) नयप्पवत्ताय थेरस्स आयाचनाय अवसरं अदत्वा । अञानिपि अट्ठकानि सम्पिण्डेन्तो हेतुअट्ठकतो अञानि परिसाभिभायतनविमोक्खवसेन तीणि अट्ठकानि सङ्गहेत्वा दस्सेन्तो “अटु खो इमा"तिआदिमाह। “आयस्मतो आनन्दस्स सोकुप्पत्तिं परिहरन्तो विक्खेपं करोन्तो''ति केचि सहसा भणिते बलवसोको उप्पज्जेय्याति । समागन्तब्बतो, समागच्छतीति वा समागमो, परिसा । बिम्बिसारपमुखो समागमो बिम्बिसारसमागमो। सेसद्वयेपि एसेव नयो। बिम्बिसार...पे०... समागमादिसदिसं खत्तियपरिसन्ति योजना | अ सु चक्कवाळेसुपि लभतेयेव सत्थु खत्तियपरिसादिउपसङ्कमनं । आदितो तेहि सद्धिं सत्थु भासनं आलापो। कथनपटिकथनं सल्लापो। धम्मुपसज्हिता पुच्छा 141 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy