SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १३८ दीघनिकाये महावग्गटीका (३.१७१-१७१) अवस्सज्जि । कवचं विय अत्तभावं परियोनन्धित्वा ठितं अत्तनि सम्भूतत्ता अत्तसम्भवं किलेसञ्च अभिन्दीति किलेसभेदसहभाविकम्मोस्सज्जनं दस्सेन्तो तदुभयस्स कारणं अवोच "अज्झत्तरतो समाहितो"ति । तीरेन्तोति “उप्पादो भयं, अनुप्पादो खेम"न्तिआदिना वीमंसन्तो। "तुलेन्तो तीरेन्तो''तिआदिना सङ्घपतो वुत्तमत्थं वित्थारतो दस्सेतुं “पञ्चक्खन्धा"ति आदि वत्वा भवसङ्खारस्स अवस्सज्जनाकारं सरूपतो दस्सेसि । “एव"न्तिआदिना पन उदानवण्णनायं आदितो वुत्तमत्थं निगमनवसेन दस्सेसि । महाभूमिचालवण्णना वण्णना १७१. यन्ति करणे वा अधिकरणे वा पच्चत्तवचनन्ति अधिप्पायेन आह "येन समयेन, यस्मिं वा समये"ति | उक्खेपकवाताति उदकसन्धारकवातं उपच्छिन्दित्वा ठितट्ठानतो खेपकवाता । “सहि...पे०... बहल"न्ति इदं तस्स वातस्स उब्बेधप्पमाणमेव गहेत्वा वुत्तं, आयामवित्थारतो पन दससहस्सचक्कवाळप्पमाणम्पि उदकसन्धारकवातं उपच्छिन्दतियेव । आकासेति पुब्बे वातेन पतिहितोकासे । पुन वातोति उक्खेपकवाते तथाकत्वा विगते उदकसन्धारकवातो पुन आबन्धित्वा गण्हाति यथा तं उदकं न भस्सति, एवं उत्थम्भेन्तं आबन्धनवितानवसेन बन्धित्वा गण्हाति । ततो उदकं उग्गच्छतीति ततो आबन्धित्वा गहणतो तेन वातेन उत्थम्भितं उदकं उग्गच्छति उपरि गच्छति । होतियेवाति अन्तरन्तरा होतियेव । बहलभावेनाति महापथविया महन्तभावेन । सकला हि महापथवी तदा ओग्गच्छति, उग्गच्छति च, तस्मा कम्पनं न पञ्जायति। इज्झनस्साति इच्छितत्थसिज्झनस्स । अनुभवितब्बस्सइस्सरियसम्पत्तिआदिकस्स | परित्ताति पटिलद्धमत्ता नातिसुभाविता। तथा च भावना बलवती न होतीति आह "दुब्बला"ति । सञासीसेन हि भावना वुत्ता । अप्पमाणाति पगुणा सुभाविता | सा हि थिरा दळहतरा होतीति आह "बलवा"ति। “परित्ता पथवीसञ्जा, अप्पमाणा आपोसञ्जा"ति देसनामत्तमेव, आपोसञ्जाय पन सुभाविताय पथवीकम्पो सुखेनेव इज्झतीति अयमेत्थ अधिप्पायो वेदितब्बो । संवेजेन्तो दिब्बसम्पत्तिया पमत्तं सक्कं देवराजानं । वीमंसन्तो वा तावदेव समधिगतं अत्तनो इद्धिबलं । महामोग्गल्लानत्थेरस्स पासादकम्पनं पाकटन्ति तं अनामसित्वा सङ्घरक्खितसामणेरस्स पासादकम्पनं दस्सेतुं “सो किरायस्मा"तिआदि वुत्तं । 138 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy