SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ (३.१५१-१५२) पाटलिपुत्तनगरमापनवण्णना १२३ कसिवाणिज्जादिं यथाकालं सम्पादेतुं सक्कोती'"तिआदिना “पासंसं सीलमस्स अत्थीति सीलवा। सीलसम्पन्नोति सीलेन समन्नागतो । सम्पन्नसीलो"ति एवमादिकं पन अत्थवचनं सुकरन्ति अनामढें । १५१. पाळिमुत्तकायाति सङ्गीतिअनारुळहाय धम्मिकथाय। तत्थेवाति आवसथागारे एव। पाटलिपुत्तनगरमापनवण्णना १५२. इस्सरियमत्तायाति इस्सरियप्पमाणेन, इस्सरियेन चेव वित्तूपकरणेन चाति एवं वा अत्थो दट्टब्बो। उपभोगूपकरणानिपि हि लोके “मत्ता''ति वुच्चन्ति । पाटलिगाम नगरं कत्वाति पुब्बे “पाटलिगामो"ति लद्धनामं ठानं इदानि नगरं कत्वा । मापेन्तीति पतिट्ठापेन्ति । आयमुखपच्छिन्दनत्थन्ति आयद्वारानं उपच्छेदनाय । “सहस्ससेवा"ति वा पाठो, सहस्ससो एव । तेनाह "एकेकवग्गवसेन सहस्सं सहस्सं हुत्वा"ति। घरवत्थूनीति घरपतिठ्ठापनट्ठानानि । चित्तानि नमन्तीति तंतंदेवतानुभावेन तत्थ तत्थेव चित्तानि नमन्ति वत्थुविज्जापाठकानं, यत्थ यत्थ ताहि वत्थूनि परिग्गहितानि । सिप्पानुभावेनाति सिप्पानुगतविज्जानुभावेन | नागग्गाहोति नागानं निवासप्परिग्गहो। सेसद्वयेसुपि एसेव नयो । पासाणोति अप्पलक्खणपासाणो । खाणुकोति यो कोचि खाणुको । सिप्पं जप्पित्वा तादिसं सारम्भट्ठानं परिहरित्वा अनारम्भे ठाने ताहि वत्थुपरिग्गाहिकाहि देवताहि सद्धिं मन्तयमाना विय तंतंगेहानि मापेन्ति उपदेसदानवसेन | नेसन्ति वत्थुविज्जापाठकानं, सब्बासं देवतानं । मङ्गलं वड्डापेस्सन्तीति मङ्गलं ब्रूहेस्सन्ति । पण्डितदस्सनादीनि हि उत्तममङ्गलानि । तेनाह “अथ मय"न्तिआदि । सद्दो अन्भुग्गच्छति अवयवधम्मेन समुदायस्स अपदिसितब्बतो यथा “अलङ्कतो देवदत्तो'"ति । अरियकमनुस्सानन्ति अरियदेसवासिमनुस्सानं । रासिवसेनेवाति “सहस्सं सतसहस्स"न्तिआदिना रासिवसेनेव, अप्पकस्स पन भण्डस्स कयविक्कयो अञत्थापि लब्भतेवाति “रासिवसेनेवा"ति वुत्तं । वाणिजाय पथो पवत्तिट्ठानन्ति वणिप्पथोति पुरिमविकप्पे अत्थो दुतियविकप्पे पन वाणिजानं पथो पवत्तिट्ठानन्ति, वणिप्पथोति इममत्थं 123 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy