SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १२४ दीघनिकाये महावग्गटीका (३.१५३-१५४) दस्सेन्तो “वाणिजानं वसनट्ठान"न्ति आह । भण्डपुटे भिन्दन्ति मोचेन्ति एत्थाति पुटभेदनन्ति अयमेत्थ अत्थोति आह "भण्डपुटे...पे०... वुत्तं होती"ति । च-कारस्थो समुच्चयत्थो वा-सद्दो। १५३. काळकण्णी सत्ताति अत्तना कण्हधम्मबहुलताय परेसञ्च कण्हविपाकानथनिब्बत्तिनिमित्तताय "काळकण्णी"ति लद्धनामा परूपद्दवकरा अप्पेसक्खसत्ता। तन्ति भगवन्तं । पुब्बण्हसमयन्ति पुब्बण्हे एकं समयं । गामप्पविसननीहारेनाति गामप्पवेसन निवसनाकारेन । कायपटिबद्धं कत्वाति चीवरं पारुपित्वा, पत्तं हत्थेन गहेत्वाति अत्थो । वा सकप्पितप्पदेसे। सञतेति सम्मदेव सञते एत्थाति एतस्मिं सुसंवुतकायवाचाचित्ते। पत्तिं ददेय्याति अत्तना पसुतं पुछ तासं देवतानं अनुप्पदज्जेय्य । "पूजिता"तिआदीसु तदेव पत्तिदानं पूजा, अनागते एव उपद्दवे आरक्खसंविधानं पटिपूजा। “येभुय्येन जातिमनुस्सा जातिपेतानं पत्तिदानादिना पूजनमाननादीनि करोन्ति इमे पन अज्ञातकापि समाना तथा करोन्ति, तस्मा नेसं सक्कच्चं आरक्खा संविधातब्बा"ति अचमनं सम्पवारेत्वा देवता तत्थ उस्सुक्कं आपज्जन्तीति दस्सेन्तो "इमे"तिआदिमाह । बलिकम्मकरणं माननं, सम्पति उप्पन्नपरिस्सयहरणं पटिमानन्ति दस्सेतुं "एते"तिआदि वुत्तं । सुन्दरानि पस्सतीति सुन्दरानि इट्ठानि एव पस्सति, न अनिट्ठानि । १५४. आणियो कोट्टेत्वाति लहुके दारुदण्डे गहेत्वा कवाटफलके विय अञमधे सम्बन्धे कातुं आणियो कोठूत्वा । नावास पेन कतं उलुम्पं, वेळुनळादिके सचरित्वा वल्लिआदीहि कलापवसेन बन्धित्वा कत्तब् कुल्लं। उदकट्ठानस्सेतं अधिवचनन्ति यथावुत्तस्स यस्स कस्सचि उदकट्ठानस्स एतं "अण्णव"न्ति अधिवचनं, समुद्दस्सेवाति अधिप्पायो । सरन्ति इध नदी अधिप्पेता सरति 124 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy