SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १२२ दीघनिकाये महावग्गटीका (३.१४८-१५०) दुस्सीलआदीनववण्णना १४८. आगन्त्वा वसन्ति एत्थ आगन्तुकाति आवसथो, तदेव अगारन्ति आह "आवसथागारन्ति आगन्तुकानं आवसथगेह"न्ति । द्विनं राजूनन्ति लिच्छविराजमगधराजूनं । सहायकाति सेवका । कुलानीति कुटुम्बिके । सन्थतन्ति सन्थरि, सब्बं सन्थरि सब्बसन्थरि, तं सब्बसन्थरिं। भावनपुंसकनिद्देसो चायं । तेनाह "यथा सब्बं सन्थतं होति, एव"न्ति । १४९. दुस्सीलोति एत्थ दु-सद्दो अभावत्थो “दुप्पो '"तिआदीसु (म० नि० १.४४९; अ० नि० २.५.१०) विय, न गरहत्थोति आह "असीलो निस्सीलो"ति । भिन्नसंवरोति एत्थ यो समादिन्नसीलो केनचि कारणेन सीलभेदं पत्तो, सो ताव भिन्नसंवरो होति । यो पन सब्बेन सब्बं असमादिन्नसीलो आचारहीनो, सो. कथं भिन्नसंवरो नाम होतीति ? सोपि साधुसमाचारस्स परिहानियस्स भेदितत्ता भिन्नसंवरो एव नाम | विस्सट्ठसंवरो संवररहितोति हि वुत्तं होति । तं तं सिप्पट्ठानं । माघातकालेति “मा घातेथ पाणिनो"ति एवं माघाताति घोसनं घोसितदिवसे । अब्भुग्गच्छति पापको कित्तिसद्दो । अज्झासयेन मङ्गु होतियेव विप्पटिसारिभावतो । तस्साति दुस्सीलस्स। समादाय पत्तिहानन्ति उट्ठाय समुट्ठाय कतकारणं । आपाथं आगच्छतीति तं मनसो उपठ्ठाति। उम्मीलेत्वा इधलोकन्ति उम्मीलनकाले अत्तनो पुत्तदारादिदस्सनवसेन इध लोकं पस्सति। निमीलेत्वा परलोकन्ति निमीलनकाले गतिनिमित्तुपट्ठानवसेन परलोकं पस्सति। तेनाह "चत्तारो अपाया"तिआदि । पञ्चमपदन्ति "कायस्स भेदा'"तिआदिना वुत्तो पञ्चमो आदीनवकोट्ठासो । सीलवन्तआनिसंसवण्णना १५०. वुत्तविपरियायेनाति वुत्ताय आदीनवकथाय विपरियायेन । “अप्पमत्तो तं तं 122 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy