SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ (३.१४३-१४५) सारिपुत्तसीहनादवण्णना १२१ लोकुत्तरकुसलस्स पदट्ठानभूते पादकज्झानसमाधिम्हि चेव वुट्ठानगामिनिसमाधिम्हि च ठत्वा । साति मग्गफलपञआ। तेन परिभाविताति तेन यथावुत्तसमाधिना सब्बसो भाविता परिभाविता । महप्फलमहानिसंसता समाधिम्हि वुत्तनयेन वेदितब्बा। अपि च ते बोज्झङ्गमग्गङ्गझानङ्गप्पभेदहेतुताय महप्फला सत्तदक्खिणेय्यपुग्गलविभागहेतुताय महानिसंसाति वेदितब्बा। याय पञ्जाय ठत्वाति यायं विपस्सनापञ्जायं, समाधिविपस्सनापायं वा ठत्वा । समथयानिकस्स हि समाधिसहगतापि पञ्जा मग्गाधिगमाय विसेसपच्चयो होतियेव | सम्मदेवाति सुद्द्येव यथा आसवानं लेसोपि नावसिस्सति, एवं सब्बसो आसवेहि विमुच्चति । अग्गमग्गक्खणहि सन्धायेतं वुत्तं । १४३. लोकियस्थसद्दानं विय अभिरन्त-सद्दस्स सिद्धि दट्ठब्बा। अभिरन्तं अभिरतं अभिरतीति हि अत्थतो एकं। अभिरन्त-सद्दो चायं अभिरुचिपरियायो, न अस्सादपरियायो । अस्सादवसेन हि कत्थचि वसन्तस्स अस्सादवथुविगमेन सिया तस्स तत्थ अनभिरति, यदिदं खीणासवानं नत्थि, पगेव बुद्धानन्ति आह "बुद्धानं...पे०... नत्थी'ति । अभिरतिवसेन कत्थचि वसित्वा तदभावतो अञत्थ गमनं नाम बुद्धानं नत्थ । वेनेय्यविनयनत्थं पन कत्थचि वसित्वा तस्मिं सिद्धे वेनेय्यविनयनत्थमेव ततो अञत्थ गच्छन्ति, अयमेत्थ यथारुचि । आयामाति एत्थ आ-सद्दो “आगच्छा"ति इमिना समानत्थोति आह "एहि यामा"ति । अयामाति पन पाठे अ-कारो निपातमत्तं । सन्तिकावचरत्ता थेरं आलपति, न पन तदा सत्थु सन्तिके वसन्तानं भिक्खूनं अभावतो । अपरिच्छिन्नगणनो हि तदा भगवतो सन्तिके भिक्खुसङ्घो। तेनाह “महता भिक्खुसङ्घन सद्धि"न्ति । अम्बलढिकागमनन्ति अम्बलट्ठिकागमनपटिसंयुत्तपाठमाह । पाटलिगमनेति एत्थापि एसेव नयो । उत्तानमेव अनन्तरं, हेट्ठा च संवण्णितरूपत्ता । सारिपुत्तसीहनादवण्णना १४५. “आयस्मा सारिपुत्तो"तिआदि पाठजातं । सम्पसादनीयेति सम्पसादनीयसुत्ते (दी० नि० ३.१४१) वित्थारितं पोराणट्ठकथायं, तस्मा मयम्पि तत्थेव नं अत्थतो वित्थारयिस्सामाति अधिप्पायो । 121 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy