SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ३. महापरिनिब्बानसुत्तवण्णना १३१. पूजनीयभावतो, बुद्धसम्पदञ्च पहाय पवत्तता महन्तञ्च तं परिनिब्बानञ्चाति महापरिनिब्बानं; सवासनप्पहानतो महन्तं किलेसक्खयं निस्साय पवत्तं परिनिब्बानन्तिपि महापरिनिब्बानं; महता कालेन महता वा गुणरासिना साधितं परिनिब्बानन्तिपि महापरिनिब्बानं; महन्तभावाय, धातूनं बहुभावाय परिनिब्बानन्तिपि महापरिनिब्बान; महतो लोकतो निस्सटं परिनिब्बानन्तिपि महापरिनिब्बानं; सब्बलोकासाधारणत्ता बुद्धानं सीलादिगुणेहि महतो बुद्धस्स भगवतो परिनिब्बानन्तिपि महापरिनिब्बानं; महति सासने पतिहिते परिनिब्बानन्तिपि महापरिनिब्बानन्ति बुद्धस्स भगवतो परिनिब्बानं वुच्चति, तप्पटिसंयुत्तं सुत्तं महापरिनिब्बानसुत्तं। गिज्झा एत्थ वसन्तीति गिझं, गिज्झं कूटं एतस्साति गिज्झकूटो, गिज्झं विय वा गिझं, कूटं, तं एतस्साति गिज्झकूटो, पब्बतो, तस्मिं गिज्झकूटे। तेनाह "गिज्झा"तिआदि । अभियातुकामोति एत्थ अभि-सद्दो अभिभवनत्थो, “अभिविजानातू"तिआदीसु (दी० नि० २.२४४; ३.८५; म० नि० ३.२५६) वियाति आह "अभिभवनत्थाय यातुकामो"ति । वज्जिराजानोति “वज्जेतब्बा इमे"तिआदितो पवत्तं वचनं उपादाय “वज्जी"ति लद्धनामा राजानो, वज्जीरट्ठस्स वा राजानो वज्जिराजानो। वज्जिरट्ठस्स पन वज्जिसमा तन्निवासिराजकुमारवसेन वेदितब्बा। राजिद्धियाति राजभावानुगतेन सभावेन । सो पन सभावो नेसं गणराजूनं मिथो सामग्गिया लोके पाकटो, चिरट्ठायी च अहोसीति “समग्गभावं कथेसी"ति वुत्तं । अनु अनु तंसमङ्गिनो भावेति वड्ढेतीति अनुभावो, अनुभावो एव आनुभावो, पतापो, सो पन नेसं पतापो हथिअस्सादिवाहनसम्पत्तिया, तत्थ च सुसिक्खितभावेन लोके पाकटो जातोति "एतेन...पे०... कथेसी"ति वुत्तं । ताळच्छिग्गलेनाति कुञ्चिकाछिद्देन । असनन्ति सरं । अतिपातयिस्सन्तीति अतिक्कामेन्ति । पोवानुपोङ्घन्ति पोङ्खस्स अनुपोज़, पुरिमसरस्स पोङ्खपदानुगतपोचं इतरं सरं कत्वाति अत्थो । अविराधितन्ति अविरज्झितं । उच्छिन्दिस्सामीति उम्मूलनवसेन कुलसन्ततिं छिन्दिस्सामि | 108 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy