SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ (२.१३०-१३०) अट्ठविमोक्खवण्णना १०७ विनिच्छयन्ति संसयछेदकं सन्निट्ठानं पत्तो। तं पञ्हन्ति तमत्थं । ञातुं इच्छितो हि अत्थो पहो । न केनचि सुतपुब्बन्ति केनचि किञ्चि न सुतपुब्बं, इदं अत्थजातन्ति अधिप्पायो । किञ्चापि उपेक्खासहगतं, किञ्चापि किलेसे विक्खम्भेतीति पच्चेकं किञ्चापि-सद्दो योजेतब्बो। समुदाचरतीति पवत्तति । तत्थ कारणमाह "इमे ही"तिआदिना, तेन रूपावचरभावनतो आरुप्पभावना सविसेसं किलेसे विक्खम्भेति रूपविरागभावनाभावतो, उपरिभावनाभावतो चाति दस्सेतीति । एवञ्च कत्वा अट्ठकथायं आरुप्पभावनानिइसे यं वुत्तं “तस्सेवं तस्मिं निमित्ते पुनप्पुनं चित्तं चारेन्तस्स नीवरणानि विक्खम्भन्ति सति सन्तिद्वती"तिआदि, (विसुद्धि० १.२८१) तं समत्थतं होतीति । इदं सुत्तन्ति पुग्गलपञ्जत्तिपाठमाह (पु० प० निद्देस २७)। सब्बहि बुद्धवचनं अत्थसूचनादिअत्थेन सुत्तन्ति वुत्तो वायमत्थो । यं पन तत्थ वत्तब्बं, तं हेट्ठा वुत्तमेव । अट्ठन्नं विमोक्खानं अनुलोमादितो समापज्जनेन सातिसयं सन्तानस्स अभिसङ्घतत्ता, अट्ठमञ्च उत्तमं विमोक्खं पदट्ठानं कत्वा विपस्सनं वड्डेत्वा अग्गमग्गाधिगमेन उभतोभागविमुच्चनतो च इमाय उभतोभागविमुत्तिया सब्बसेठ्ठता वेदिताति दट्ठब्बा । महानिदानसुत्तवण्णनाय लीनत्थप्पकासना। 107 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy