SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ (३.१३४ - १३४) अयनं वड्डनं अयो, तप्पटिक्खेपेन अनयोति आह " अवड्डिया एतं नाम "न्ति । विक्खिपतीति विदूरतो खिपति, अपनेतीति अत्थो । राजअपरिहानियधम्मवण्णना गङ्गायन्ति गङ्गासमीपे। पट्टनगामन्ति सकटपट्टनगामं । आणाति आणा वत्तति । अड्ढयोजनन्ति च तस्मिं पट्टने अड्ढयोजनट्ठानवासिनो सन्धाय वृत्तं । तत्राति तस्मिं पट्टने । बलवाघातजातोति उप्पन्नबलवकोधो । मेति मय्हं । गतेनाति गमनेन । सन्निपात भेरियाति ओसीदमानेति हायमाने । राज अपरिहानियधम्मवण्णना १३४. सीतं वा उण्हं वा नत्थि, तायं वेलायं पुञ्ञानुभावेन बुद्धानं सब्बकालं समसीतुण्हाव उतु होति तं सन्धाय तथा वृत्तं । अभिण्हं सन्निपाताति निच्चसन्निपाता, तं पन निच्चसन्निपाततं दस्सेतुं “दिवसस्सा "तिआदि वृत्तं । सन्निपातबहुलाति परसन्निपाता । वोसानन्ति सङ्कोचं । “यावकीवन्ति एकमेवेतं पदं अनियमतो परिमाणवाची, कालो चेत्थ अधिप्पेतोति आह “यत्तकं काल "न्ति । " वुद्धियेवा" तिआदिना वुत्तमत्थं व्यतिरेकमुखेन दस्सेतुं “अभिहं असन्निपतन्ता ही "तिआदि वृत्तं । आकुलाति खुभिता, न पसन्ना । भिज्जित्वाति वग्गबन्धतो विभज्ज विसुं विसुं हुत्वा । सन्निपातारोचनभेरिया । अड्डभुत्ता Jain Education International १०९ पुब्बे अकतन्ति पुब्बे अनिब्बत्तं । सुन्ति भण्डं गहेत्वा गच्छन्तेहि पब्बतखण्ड नदीतित्थगामद्वारादीसु राजपुरिसानं दातब्बभागं । बलिन्ति निप्फन्नसस्सादितो छभागं, सत्तभागन्ति आदिना लद्धकरं । दण्डन्ति दसवीसतिकहापणादिकं अपराधानुरूपं गहेतब्बधनदण्डं | वज्जिधम्मन्ति वज्जिराजधम्मं । इदानि अपञ्ञत्तपञ्ञापनादीसु तप्पटिक्खेप आदीनवानिसंसे वित्थारतो दस्सेतुं “तेसं अपञ्ञत्त "न्तिआदि वृत्तं । पारिचरियक्खमाति उपट्ठानक्खमा । कुलभोगइस्सरियादिवसेन महती मत्ता पमाणं एतेसन्ति महामत्ता, नीतिसत्थविहिते 109 For Private & Personal Use Only सामिभुत्ता च । www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy