SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ (२.९५-९५) पटिच्चसमुप्पादगम्भीरतावण्णना ७७ नामेन, रूपस्स च रूपेन एकच्चस्स एकच्चेन अविनिब्भोगो (नामस्स नामेन अविनिब्भोगो विभ० मूल० टी० २४२) योजेतब्बो । एकुप्पादेकनिरोधेहि अविनिब्भोगे अधिप्पेते सो रूपस्स च एककलापपवत्तिनो रूपेन लब्भतीति । अथ वा एकचतुवोकारभवेसु नामरूपानं असहवत्तनतो अचमनं विनिब्भोगो, पञ्चवोकारभवे सहवत्तनतो अविनिब्भोगो च वेदितब्बो। नामस्स आरम्मणाभिमुखं नमनं नमनट्ठो। रूपस्स विरोधिपच्चयसमवाये विसदिसुप्पत्ति रुप्पनट्ठो। इन्द्रियपच्चयभावो अधिपतियट्ठो। “लोकोपेसो, द्वारापेसा, खेत्तं पेत''न्ति वुत्तलोकादिअत्थो चक्खादीसु पञ्चसु योजेतब्बो। मनायतनस्स पन लुज्जनतो, मनोसम्फस्सादीनं द्वारखेत्तभावतो च एते अत्था वेदितब्बा। आपाथगतानं रूपादीनं पकासनयोग्यतालक्खणं ओभासनं चक्खादीनं विसयिभावो, मनायतनस्स विजाननं । सट्टनट्ठो विसेसतो चक्खुसम्फस्सादीनं पञ्चन्नं, इतरे छन्नम्पि योजेतब्बा | फुसनञ्च फस्सस्स सभावो । सङ्घट्टनं रसो, इतरे उपट्ठानाकारा | आरम्मणरसानुभवनट्ठो रसवसेन वुत्तो, वेदयितट्ठो लक्खणवसेन। सुखदुक्खम अज्झत्तभावो यथाक्कम तिस्सन्नं वेदनानं सभाववसेन वुत्तो। “अत्ता वेदयती"ति अभिनिवेसस्स बलवभावतो निज्जीवट्ठो वेदनाय गम्भीरो। निज्जीवाय वा वेदनाय वेदयितं निज्जीववेदयितं, सो एव अत्थोति निज्जीववेदयितट्ठो। सप्पीतिकतण्हाय अभिनन्दितट्ठो। बलवतरतण्हाय गिलित्वा परिनिट्ठापनं अज्झोसानट्ठो। इतरे पन जेट्ठभावओसारणसमुद्ददुरतिक्कमअपारिपूरिवसेन वेदितब्बा। आदानग्गहणाभिनिवेसा चतन्नम्पि उपादानानं समाना. परामासदो दिपादानादीनमेव. तथा दरतिक “दिट्ठिकन्तारो'"ति (ध० स० ३९२) हि वचनतो दिट्ठीनं दुरतिक्कमता। दळ्हग्गहणत्ता वा चतुन्नम्पि दुरतिक्कमट्ठो योजेतब्बो । योनिगतिठितिनिवासेसुखिपनन्ति समासे भुम्मवचनस्स अलोपो दब्बो । एवन्हि तेन आयहनाभिसङ्करणपदानं समासो होति । यथा तथा जायनं जातिअत्थो। तस्सा पन सन्निपाततो जायनं सज्जातिअत्थो। मातकच्छिं ओक्कमित्वा विय जायनं ओक्कन्तिअत्थो। सो जातितो निब्बत्तनं निब्बत्तिअत्थो। केवलं पातुभवनं पातुभावहो। जरामरणङ्गं मरणप्पधानन्ति तस्स मरणट्ठा एव खयादयो गम्भीराति दस्सिता । उप्पन्नउप्पन्नानहि नवनवानं खयेन कमेन खण्डिच्चादिपरिपक्कपवत्तियं लोके 77 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy