SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ७८ दीघनिकाये महावग्गटीका (२.९५-९५) जरावोहारोति । खयट्ठो वा जराय वुत्तोति दट्टब्बो। नवभावापगमो हि "खयो"ति वत्तुं युत्तोति विपरिणामट्ठो द्विन्नम्पि वसेन योजेतब्बो, सन्ततिवसेन वा जराय खयवयभावा, सम्मुतिखणिकवसेन मरणस्स भेदविपरिणामट्ठा योजेतब्बा। अविज्जादीनं सभावो पटिविज्झीयतीति पटिवेधो । वुत्तज्हेतं निदानकथायं “तेसं तेसं वा तत्थ तत्थ वुत्तधम्मानं पटिविज्झितब्बो सलक्खणसङ्घातो अविपरीतसभावो पटिवेधो''ति । (दी० नि० अट्ठ० पठममहासङ्गीतिकथा; अभि० अठ्ठ० निदानकथा) सो हि अविज्जादीनं सभावो मग्गजाणेनेव असम्मोहपटिवेधवसेन पटिविज्झितब्बतो अाणस्स अलब्भनेय्यपतिद्वताय अगाधटेन गम्भीरो। सा सब्बापीति सा यथावुत्ता सङ्खपतो चतुबिधा वित्थारतो अनेकप्पभेदा सब्बापि पटिच्चसमुप्पादस्स गम्भीरता थेरस्स उत्तानका विय उपट्टासि चतूहि अङ्गेहि समन्नागतत्ता । उदाहु अओसम्पीति “महं ताव एस पटिच्चसमुप्पादो उत्तानको हुत्वा उपट्ठाति, किं नु खो अ सम्पि एवं उत्तानको हुत्वा उपट्ठाती"ति मा एवं अवच मयाव दिन्ननये चतुसच्चकम्मट्ठानविधिम्हि ठत्वा । अपसादनावण्णना ओळारिकन्ति वत्थुवीतिक्कमसमत्थतावसेन थूलं । कामं कामरागपटिघायेव अत्थतो कामरागपटिघसंयोजनानि, कामरागपटिघानुसया च, तथापि अञ्जोयेव संयोजनट्ठो बन्धनभावतो, अञ्जो अनुसयनट्ठो अप्पहीनभावेन सन्ताने थामगमनन्ति कत्वा, इति किच्चविसेसविसिट्ठभेदे गहेत्वा "चत्तारो किलेसे"ति च वुत्तं । एसेव नयो इतरेसुपि । अणुसहगतेति अणुसभावं उपगते। तब्भावत्थो हि अयं सहगत सद्दो "नन्दिरागसहगता"तिआदीसु (दी० नि० २.४००; म० नि० १.९१, १३३, ४६०; ३.३७४; सं० नि० ३.५.१०८१; महाव० १४; विभं० २०३; पटि० म० १.३४; २.३०) विय । यथा उपरिमग्गाधिगमनवसेन सच्चसम्पटिवेधो पच्चयाकारपटिवेधवसेन, एवं सावकबोधिपच्चेकबोधिसम्मासम्बोधिअधिगमनवसेनपि सच्चसम्पटिवेधो पच्चयाकारपटिवेधवसेनेवाति दस्सेतुं “कस्मा चा"तिआदि वुत्तं । सब्बथावाति सब्बप्पकारेनेव किञ्चिपि पकारं असेसेत्वाति अत्थो। ये कताभिनीहारानं महाबोधिसत्तानं वीरियस्स उक्कट्ठमज्झिममुदुतावसेन बोधिसम्भारसम्भरणे कालभेदा इच्छिता, ते दस्सेन्तो "चत्तारि, अट्ठ, सोळस वा असङ्ख्येय्यानी"ति आह, स्वायमत्थो चरियापिटकवण्णनाय गहेतब्बो । सावको 18 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy