SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये महावग्गटीका (२.९५-९५) कत्थचि अनुलोमतो देसीयति, कत्थचि पटिलोमतोति इध पन पच्चयुप्पादा पच्चयुप्पन्नुप्पादसङ्खातो अनुलोमो, पच्चयनिरोधा पच्चयुप्पन्ननिरोधसङ्खातो च पटिलोमो अधिप्पेतो | आदितो पन पट्ठाय अन्तगमनं अनुलोमो, अन्ततो च आदिगमनं पटिलोमोति अधिप्पेतो । आदितो पट्ठाय अनुलोमदेसनाय, अन्ततो पट्ठाय पटिलोमदेसनाय च तिसन्धि चतुसङ्केपो। "इमे भिक्खवे चत्तारो आहारा किं निदाना"तिआदिकाय (सं० नि० १.२.११) च वेमज्झतो पट्ठाय पटिलोमदेसनाय, "चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविाणं, तिण्णं सङ्गति फस्सो, फस्सपच्चया वेदना'तिआदिकाय (सं० नि० १.२.४३, ४५) अनुलोमदेसनाय च द्विसन्धि तिसङ्केपो। “संयोजनियेसु भिक्खवे धम्मेसु अस्सादानुपस्सिनो विहरतो तण्हा पवड्डति, तण्हापच्चया उपादान''न्तिआदीसु (सं० नि० १.२.५३, ५७) एकसन्धि द्विसङ्केपो। एकङ्गो हि पटिच्चसमुप्पादो देसितो। लब्भतेव हि सो "तत्र भिक्खवे सुतवा अरियसावको पटिच्चसमुप्पादंयेव साधुकं योनिसो मनसि करोति 'इति इमस्मिं सति इदं होति...पे०... निरुज्झती'ति । सुखवेदनियं भिक्खवे फस्सं पटिच्च उप्पज्जति सुखवेदना'ति (सं० नि० १.२.६२) इमस्स सुत्तस्स वसेन वेदितब्बो। इति तेन तेन कारणेन तथा तथा पवत्तेतब्बत्ता पटिच्चसमुप्पादो देसनाय गम्भीरो । तेनाह "अयं देसनागम्भीरता"ति । न हि तत्थ सब्बतञाणतो अझं आणं पतिद्वं लभति । "अविज्जाय पना"तिआदीसु जाननलक्खणस्स जाणस्स पटिपक्खभूतो अविज्जाय अज्ञाणट्ठो। आरम्मणस्स पच्चक्खकरणेन दस्सनभूतस्स पटिपक्खभूतो अदस्सनट्ठो। येनेसा अत्तनो सभावेन दुक्खादीनं याथावसरसं पटिविज्झितुं न देति छादेत्वा परियोनन्धित्वा तिट्ठति, सो तस्सा सच्चासम्पटिवेधट्ठो | अभिसङ्घरणं संविधानं, पकप्पनन्ति अत्थो । आयूहनं सम्पिण्डनं, सम्पयुत्तधम्मानं अत्तनो किच्चानुरूपताय रासीकरणन्ति अत्थो । अपुञाभिसङ्खारेकदेसो सरागो। अञ्जो विरागो। रागस्स वा अप्पटिपक्खभावतो रागप्पवड्डको, रागुप्पत्तिपच्चयो च सब्बोपि अपुञाभिसङ्घारो सरागो। इतरो तब्बिदूरभावतो विरागो। “दीघरत्तं हेतं भिक्खवे अस्सुतवतो पुथुज्जनस्स अज्झोसितं ममायितं परामटुं 'एतं मम, एसोहमस्मि, एसो मे अत्ताति" (सं० नि० १.२.६१) अत्तपरामासस्स विज्ञाणं विसेसतो वत्थु वुत्तन्ति विज्ञाणस्स सुञतहो गम्भीरो। अत्ता विजानाति संसरतीति सब्यापारतासङ्ग्रन्तिअभिनिवेसबलवताय अब्यापारअसन्तिपटिसन्धिपातभावदा च गम्भीरा । नामरूपस्स पटिसन्धिक्खणे एकतोव उप्पादो एकुप्पादो, पवत्तियं विसुं विसुं यथारहं एकुप्पादो। नामस्स रूपेन, रूपस्स च नामेन असम्पयोगतो विनिम्भोगो नामस्स 76 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy