SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये सीलक्खन्धवग्गटीका चिरट्ठितिअत्थं, चिरकालट्ठितियाति अत्थो। इदहि अत्थप्पकासनं अविपरीतब्यञ्जनसुनिक्खेपस्स अत्थसुनयस्स च उपायभावतो सद्धम्मस्स चिरद्वितिया संवत्तति । वुत्तज्हेतं भगवता - "द्वेमे, भिक्खवे, धम्मा सद्धम्मस्स ठितिया असम्मोसाय अनन्तरधानाय संवत्तन्ति । कतमे द्वे ? सुनिक्खत्तञ्च पदब्यञ्जनं, अत्थो च सुनीतो"ति (अ० नि० १.२.२१)। यं अत्थवण्णनं कत्तुकामो, तस्सा महत्तं परिहरितुं "सीलकथा"तिआदि वुत्तं । तेनेवाह - "न तं इध विचारयिस्सामी"ति । अथ वा यं अट्ठकथं कत्तुकामो, तदेकदेसभावेन विसुद्धिमग्गो च गहेतब्बोति कथिकानं उपदेसं करोन्तो तत्थ विचारितधम्मे उद्देसवसेन दस्सेति “सीलकथा" तिआदिना। तत्थ सीलकथाति चारित्तवारित्तादिवसेन सीलवित्थारकथा । धुतधम्माति पिण्डपातिकङ्गादयो (विसुद्धि० १.२२; थेरगा० अट्ठ० २.८४५, ८४९) तेरस किलेसधुननकधम्मा | कम्मट्ठानानि सब्बानीति पाळियं आगतानि अट्ठतिंस, अट्ठकथायं द्वेति निरवसेसानि योगकम्मस्स भावनाय पवत्तिहानानि । चरियाविधानसहितोति रागचरितादीनं सभावादिविधानेन सहितो। झानानि चत्तारि रूपावचरज्झानानि, समापत्तियो चतस्सो अरूपसमापत्तियो । अट्ठपि वा पटिलद्धमत्तानि झानानि, समापज्जनवसीभावप्पत्तिया समापत्तियो। झानानि वा रूपारूपावचरज्झानानि, समापत्तियो फलसमापत्तिनिरोधसमापत्तियो । लोकियलोकुत्तरभेदा छ अभिजायो सब्बा अभिज्ञायो। आणविभङ्गादीसु आगतनयेन एकविधादिना पाय सङ्कलेत्वा सम्पिण्डेत्वा निच्छयो पञासङ्कलननिच्छयो। पच्चयधम्मानं हेतादीनं पच्चयुप्पन्नधम्मानं हेतुपच्चयादिभावो पच्चयाकारो, तस्स देसना पच्चयाकारदेसना, पटिच्चसमुप्पादकथाति अत्थो। सा पन घनविनिब्भोगस्स सुदुक्करताय सण्हसुखुमा, निकायन्तरलद्धिसङ्कररहिता, एकत्तनयादिसहिता च तत्थ विचारिताति आह - "सुपरिसुद्धनिपुणनया"ति। पटिसम्भिदादीसु आगतनयं अविस्सज्जेत्वाव विचारितत्ता अविमुत्ततन्ति मग्गा । 16 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy