SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ गन्थारम्भकथावण्णना अनुसङ्गीता च यसत्थेरादीहि पछापि दुतियततियसङ्गीतीसु, इमिना अत्तनो संवण्णनाय आगमनसुद्धिं दस्सेति । सीहस्स लानतो गहणतो सीहळो, सीहकुमारो। तंवंसजातताय तम्बपण्णिदीपे खत्तियानं, तेसं निवासताय तम्बपण्णिदीपस्स च सीहळभावो वेदितब्बो। आभताति जम्बुदीपतो आनीता। अथाति पच्छा । अपरभागे हि असङ्करत्थं सीहळभासाय अट्ठकथा ठपिताति। तेनस्स मलट्रकथा सब्बसाधारणा न होतीति इदं अत्थप्पकासनं एकन्तेन करणीयन्ति दस्सेति । तेनेवाह - "दीपवासीनमत्थाया"ति । तत्थ दीपवासीनन्ति जम्बुदीपवासीनं । दीपवासीनन्ति वा सीहळदीपवासीनं अत्थाय सीहळभासाय ठपिताति योजना। अपनेत्वानाति कञ्चुकसदिसं सीहळभासं अपनेत्वा । ततोति अट्ठकथातो। अहन्ति अत्तानं निद्दिसति । मनोरमं भासन्ति मागधभासं । सा हि सभावनिरुत्तिभूता पण्डितानं मनं रमयतीति। तेनेवाह - "तन्तिनयानुच्छविक"न्ति, पाळिगतिया अनुलोमिकं पाळिभासायानुविधायिनिन्ति अत्थो । विगतदोसन्ति असभावनिरुत्तिभासन्तररहितं । समयं अविलोमेन्तोति सिद्धन्तं अविरोधेन्तो, एतेन अत्थदोसाभावमाह । अविरुद्धत्ता एव हि थेरवादापि इध पकासियिस्सन्ति । थेरवंसपदीपानन्ति थिरेहि सीलक्खन्धादीहि समन्नागतत्ता थेरा, महाकस्सपादयो। तेहि आगता आचरियपरम्परा थेरवंसो, तप्परियापन्ना हुत्वा आगमाधिगमसम्पन्नत्ता पञापज्जोतेन तस्स समुज्जलनतो थेरवंसपदीपा, महाविहारवासिनो थेरा, तेसं । विविधेहि आकारेहि निच्छीयतीति विनिच्छयो, गण्ठिट्ठानेसु खीलमद्दनाकारेन पवत्ता विमतिच्छेदकथा। सुटु निपुणो सण्हो विनिच्छयो एतेसन्ति सुनिपुणविनिच्छया। अथ वा विनिच्छिनोतीति विनिच्छयो, यथावुत्तविसयं जाणं । सुटु निपुणो छेको विनिच्छयो एतेसन्ति सुनिपुणविनिच्छया, एतेन महाकस्सपादिथेरपरम्पराभतो, ततोयेव च अविपरीतो सण्हसुखुमो महाविहारवासीनं विनिच्छयोति तस्स पमाणभूततं दस्सेति । सुजनस्स चाति च-सद्दो सम्पिण्डनत्थो, तेन न केवलं जम्बुदीपवासीनमेव अत्थाय, अथ खो साधुजनतोसनत्थञ्चाति दस्सेति, तेन च तम्बपण्णिदीपवासीनम्पि अत्थायाति अयमत्थो सिद्धो होति, उग्गहणादिसुकरताय तेसम्पि बहुपकारत्ता। चिरद्वितत्थन्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy