SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ गन्थारम्भकथावण्णना इति पन सब्बन्ति इति-सद्दो परिसमापने, पन-सद्दो वचनालङ्कारे, एतं सब्बन्ति अत्थो । इधाति इमिस्सा अट्ठकथायं । न विचारयिस्सामि, पुनरुत्तिभावतोति अधिप्पायो । इदानि तस्सेव अविचारणस्स एकन्तकारणं निद्धारेन्तो "मज्झे विसुद्धिमग्गो"तिआदिमाह । तत्थ "मज्झे ठत्वा"ति एतेन मज्झेभावदीपनेन विसेसतो चतुन्नं आगमानं साधारणट्ठकथा विसुद्धिमग्गो, न सुमङ्गलविलासिनीआदयो विय असाधारणट्ठकथाति दस्सेति । “विसेसतो"ति इदं विनयाभिधम्मानम्पि विसुद्धिमग्गो यथारहं अत्थवण्णना होति येवाति कत्वा वुत्तं । इच्चेवाति इति एव । तम्पीति विसुद्धिमग्गम्पि । एतायाति सुमङ्गलविलासिनिया । एत्थ च “सीहळदीपं आभता"तिआदिना अत्थप्पकासनस्स निमित्तं दस्सेति, “दीपवासीनमत्थाय, सुजनस्स च तुट्ठत्थं, चिरहितत्थञ्च धम्मस्सा''ति एतेन पयोजनं, अवसिटेन करणप्पकारं । सीलकथादीनं अविचारणम्पि हि इध करणप्पकारो एवाति । गन्थारम्भकथावण्णना निहिता। 17 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy