SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ (६.३७६-७-३७६-७) द्वेपब्बजितवत्थुवण्णना ३०३ तस्माति पञापज्जोतत्ता अविज्जन्धकारं विधमित्वा पञ्जासत्थत्ता किलेसचोरे घातेन्तो। बहुकारत्ताति य्वायं अनादिमति संसारे इमिना कदाचिपि असमुग्घाटितपुब्बो किलेसगणो तस्स समुग्घाटको अरियमग्गो । तत्थ चायं सम्मादिट्ठि परिञाभिसमयादिवसेन पवत्तिया पुब्बङ्गमा होतीति बहुकारा, तस्मा बहुकारत्ता । तस्साति सम्मादिट्ठिया। “बहुकारो"ति वत्वा तं बहुकारतं उपमाय विभावेतुं “यथा ही''तिआदि वुत्तं । “अयं" तम्बकंसादिमयत्ता कूटो। अयं समसारताय महासारताय छेको। एवन्ति यथा हेरञिकस्स चक्खुना दिस्वा कहापणविभागजानने करणन्तरं बहुकारं यदिदं हत्थो, एवं योगावचरस्स पञआय ओलोकेत्वा धम्मविभागजानने धम्मन्तरं बहुकारं यदिदं वितक्को वितक्केत्वा तदवबोधतो, तस्मा सम्मासङ्कप्पो सम्मादिट्ठिया बहुकारोति अधिप्पायो । दुतियउपमायं एवन्ति यथा तच्छको परेन परिवत्तेत्वा परिवत्तेत्वा दिन्नं दब्बसम्भारं वासिया तच्छेत्वा गेहकरणकम्मे उपनेति, एवं योगावचरो वितक्केन लक्खणादितो वितक्केत्वा दिन्नधम्मे याथावतो परिच्छिन्दित्वा परिञाभिसमयादिकम्मे उपनेतीति योजना। वचीभेदस्स उपकारको वितक्को सावज्जानवज्जवचीभेदनिवत्तनपवत्तनकराय सम्मावाचायपि उपकारको एवाति "स्वाय"न्तिआदि वुत्तं । वचीभेदस्स नियामिका वाचा कायिककिरियानियामकस्स कम्मन्तस्स उपकारिका । तदुभयानन्तरन्ति दुच्चरितद्वयपहायकस्स सुचरितद्वयपारिपूरिहेतुभूतस्स सम्मावाचासम्माकम्मन्तद्वयस्स अनन्तरं । इदं वीरियन्ति चतुब्बिधं सम्मप्पधानवीरियं । इन्द्रियसमतादयो समाधिस्स उपकारधम्मा। तब्बिपरियायतो अपकारधम्मा वेदितब्बा। गतियोति निष्फत्तियो, किच्चादिसभावे वा । समन्नेसित्वाति उपधारेत्वा । द्वेपब्बजितवत्थुवण्णना . ३७६-७. "कस्मा आरद्ध"न्ति अनुसन्धिकारणं पुच्छित्वा तं विभावेतुं "अयं किरा"तिआदि वुत्तं, तेन अज्झासयानुसन्धिवसेन उपरि देसना पवत्ताति दस्सेति । तेनाति तथालद्धिकत्ता । अस्साति लिच्छवीरो। देसनायाति सण्हसुखुमायं सुझतपटिसंयुत्तायं यथादेसितदेसनायं । नाधिमुच्चतीति न सद्दहति न पसीदति । तन्तिधम्म नाम कथेन्तोति येसं अत्थाय धम्मो कथीयति, तस्मिं तेसं असतिपि मग्गपटिवेधे केवलं सासने तन्तिधम्म कत्वा कथेन्तो । एवरूपस्साति सम्मासम्बुद्धत्ता अविपरीतधम्मदेसनताय एवंपाकटधम्मकायस्स सत्यु। 303 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy