SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ ३०२ दीघनिकाये सीलक्खन्धवग्गटीका (६.३७४-५-३७४-५) किच्चवा होति, सम्पयुत्ते च समुट्ठापेन्तो एव पवत्ततीति सम्मा समुट्ठापनलक्खणो सम्माकम्मन्तो। कायवाचानं, खन्धसन्तानस्स च संकिलेसभूतमिच्छाजीवप्पहानेन सम्मा वोदापनलक्खणो सम्माआजीवो। कोसज्जपक्खतो पतितुं अदत्वा सम्पयुत्तधम्मानं पग्गण्हनसभावोति सम्मा पग्गाहलक्खणो सम्मावायामो। सम्मदेव उपट्ठानसभावाति सम्मा उपट्ठानलक्खणा सम्मासति । विक्खेपविद्धंसनेन सम्मदेव चित्तस्स समादहनसभावोति सम्मा समाधानलक्खणो सम्मासमाधि। अत्तनो पच्चनीककिलेसा दिढेकट्ठा अविज्जादयो । पस्सतीति पकासेति किच्चपटिवेधेन पटिविज्झति, तेनाह "तप्पटिच्छादक...पे०... असम्मोहतो"ति । तेनेव हि सम्मादिविसङ्घातेन अङ्गेन तत्थ पच्चवेक्खणा पवत्ततीति तथेवाति अत्तनो पच्चनीककिलेसेहि सद्धिन्ति अत्थो । किच्चतोति पुब्बभागेहि दुक्खादित्राणेहि कातब्बस्स किच्चस्स इध सातिसयं निप्फत्तितो इमस्सेव वा आणस्स दुक्खादिप्पकासनकिच्चतो । चत्तारि नामानि लभति चतूसु सच्चेसु कातब्बकिच्चनिष्फत्तितो। तीणि नामानि लभति कामसङ्कप्पादिप्पहानकिच्चनिप्फत्तितो। सिक्खापदविभङ्गे (विभं० ७०३) "विरतिचेतना, सब्बे सम्पयुत्तधम्मा च सिक्खापदानी"ति वुच्चन्तीति तत्थ पधानानं विरतिचेतनानं वसेन "विरतियोपि होन्ति चेतनायोपी"ति आह। मुसावादादीहि विरमणकाले वा विरतियो, सुभासितादिवाचाभासनादिकाले च चेतनायो योजेतब्बा। मग्गक्खणे विरतियोव चेतनानं अमग्गङ्गत्ता एकस्स आणस्स दुक्खादित्राणता विय, एकाय विरतिया मुसावादादिविरतिभावो विय च एकाय चेतनाय सम्मावाचादिकिच्चत्तयसाधनसभावाभावा सम्मावाचादिभावासिद्धितो, तंसिद्धियञ्च अङ्गत्तयत्तासिद्धितो च। सम्मप्पधानसतिपट्ठानवसेनाति चतुसम्मप्पधानचतुसतिपट्ठानभाववसेन । ___ पुबभागेपि मग्गक्खणेपि सम्मासमाधियेवाति । यदिपि समाधिउपकारकानं अभिनिरोपनानुमज्जनसम्पियायनब्रूहनसन्तसुखानं वितक्कादीनं वसेन चतूहि झानेहि सम्मासमाधि विभत्तो, तथापि वायामो विय अनुप्पन्नाकुसलानुप्पादनादिचतुवायामकिच्चं, सति विय च असुभासुखानिच्चानत्तेसु कायादीसु सुभादिसापहानचतुसतिकिच्चं एको समाधि चतुक्कज्झानसमाधिकिच्चं न साधेतीति पुब्बभागेपि पठमज्झानसमाधि पठमज्झानसमाधि एव मग्गक्खणेपि, तथा पुब्बभागेपि चतुत्थज्झानसमाधि चतुत्थज्झानसमाधि एव मग्गक्खणेपीति अत्थो । 302 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy