SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ ३०४ दीघनिकाये सीलक्खन्धवग्गटीका Jain Education International युत्तं नु खो एतं अस्साति अस्स पठमज्झानादिसमधिगमेन समाहितचित्तस्स कुलपुत्तस्स एतं “तं जीव”न्तिआदिना उच्छेदादिगाहगहणं अपि नु युत्तन्ति पुच्छति । लद्धिया पन झानाधिगममत्तेन न ताव विवेचितत्ता " तेहि युत्त'"न्ति वुत्तं तं वादं पटिक्खिपित्वाति झानलाभिनोपि तं गहणं " अयुत्तमेवा'ति तं उच्छेदवादं सस्सतवादं वा पटिक्खिपित्वा । अत्तमना अहेसुन्ति यस्मा खीणासवो विगतसम्मोहो तिण्णविचिकिच्छो, "तस्मा तस्स तथा वत्तुं न युत्त "न्ति उप्पन्ननिच्छयताय तं मम वचनं सुत्वा अत्तमना अहेसुन्ति अत्थो । सोपि लिच्छवी राजा ते विय सञ्जातनिच्छयत्ता अत्तमनो अहोसि । यं पनेत्थ अत्थतो अविभत्तं, तं सुविज्ञेय्यमेव । महालिसुत्तवण्णनाय लीनत्थप्पकासना । 304 (६.३७६-७-३७६-७) For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy