SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ (२.१९०-१९०) पणीततरसामञफलवण्णना २०९ “सदेवक"न्तिआदि विसेसनानं वसेन सत्तविसयो लोकसहोति विज्ञायति तुल्ययोगविसयत्ता तेसं, "सलोमको सपक्खको''तिआदीसु पन अतुल्ययोगेपि अयं समासो लब्भतीति व्यभिचारदस्सनतो पजागहणन्ति आह "पजावचनेन सत्तलोकग्गहण"न्ति । अरूपिनो सत्ता अत्तनो आनेञ्जविहारेन विहरन्ता दिब्बन्तीति देवाति इमं निब्बचनं लभन्तीति आह. "सदेवकग्गहणेन अरूपावचरलोको गहितो"ति । तेनाह “आकासानञ्चायतनूपगानं देवानं सहब्यत''न्ति । (अ० नि० १.३.११७) समारकग्गहणेन छकामावचरदेवलोको गहितो तस्स सविसेसं मारस्स वसे वत्तनतो। रूपी ब्रह्मलोको गहितो अरूपीब्रह्मलोकस्स विसुं गहितत्ता । चतुपरिसवसेनाति खत्तियादिचतुपरिसवसेन, इतरा पन चतस्सो परिसा समारकादिग्गहणेन गहिता एवाति। अवसेससब्बसत्तलोको नागगरुळादिभेदो। एत्तावता च भागसो लोकं गहेत्वा योजनं दस्सेत्वा इदानि तेन तेन विसेसेन अभागसो लोकं गहेत्वा योजनं दस्सेतुं "अपि चेत्था"तिआदि वुत्तं । तत्थ उक्कट्ठपरिच्छेदतोति उक्कंसगतिविजाननेन । पञ्चसु हि गतीसु देवगतिपरियापन्नाव सेट्ठा, तत्थापि अरूपिनो दूरसमुस्सारितकिलेसदुक्खताय, सन्तपणीतआनेञ्जविहारसमङ्गिताय, अतिदीघायुकतायाति एवमादीहि विसेसेहि अतिविय उक्कट्ठा । “ब्रह्मा महानुभावो"तिआदि दससहस्सियं महाब्रह्मनो वसेन वदति । “उक्कट्ठपरिच्छेदतो"ति हि वुत्तं । अनुत्तरन्ति सेढें नव लोकुत्तरं । भावानुक्कमोति भाववसेन परेसं अज्झासयवसेन “सदेवक''न्तिआदीनं पदानं अनुक्कमो। तीहाकारेहीति देवमारब्रह्मसहिततासङ्खातेहि तीहि पकारेहि। तीसु पदेसूति "सदेवक"न्तिआदीसु तीसु पदेसु । तेन तेनाकारेनाति सदेवकत्तादिना तेन तेन पकारेन । तेधातुकमेव परियादिन्नन्ति पोराणा पनाहूति योजना । अभिजाति य-कारलोपेनायं निद्देसो, अभिजानित्वाति अयमेत्थ अत्थोति आह "अभिज्ञाय अधिकेन आणेन अत्वा"ति । अनुमानादिपटिक्खेपोति अनुमानउपमानअत्थापत्तिआदिपटिक्खेपो एकप्पमाणत्ता । सब्बत्थ अप्पटिहतञाणचारताय हि सब्बपच्चक्खा बुद्धा भगवन्तो । 209 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy