SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २०८ दीघनिकाये सीलक्खन्धवग्गटीका (२.१९०-१९०) पदपूरणमत्तमेव ओकासापदिसनस्सापि असम्भवतो अत्थन्तरस्स अबोधनतो । अरहन्ति आदयो सदा वित्थारिताति योजना | अस्थतो वित्थारणं सद्दमुखेनेव होतीति सद्दग्गहणं । यस्मा । “अपरेहिपि अट्ठहि कारणेहि भगवा तथागतो''तिआदिना उदानट्ठकथादीसु, (उदा० अट्ठ० १८; इतिवु० अट्ठ० ३८) अरहन्ति आदयो विसुद्धिमग्गटीकायं (विसुद्धि० टी० १.१२९. १३०) अत्थो वेदितब्बो । तथागतस्स सत्तनिकायन्तोगधताय “इध पन सत्तलोको अधिप्पेतो"ति वत्वा तत्थायं यस्मिं सत्तनिकाये यस्मिञ्च ओकासे उप्पज्जति, तं दस्सेतुं "सत्तलोके उप्पज्जमानोपि चा"तिआदि वुत्तं । "तथागतो न देवलोके उप्पज्जती"तिआदीसु यं वत्तब्, तं परतो आगमिस्सति । सारप्पत्ताति कुलभोगिस्सरियादिवसेन सारभूता । ब्राह्मणगहपतिकाति ब्रह्मायुपोक्खरसातिआदिब्राह्मणा चेव अनाथपिण्डिकादिगहपतिका च । "सुजाताया"तिआदिना वुत्तेसु चतूसु विकप्पेसु पठमो विकप्पो बुद्धभावाय आसन्नतरपटिपत्तिदस्सनवसेन वुत्तो। आसन्नतराय हि पटिपत्तिया ठितो "उप्पज्जतीति" वुच्चति उप्पादस्स एकन्तिकत्ता, पगेव पटिपत्तिया मत्थके ठितो। दुतियो बुद्धभावावहपब्बज्जतो पट्ठाय आसन्नपटिपत्तिदस्सनवसेन, ततियो बुद्धकरधम्म पारिपूरितो पट्ठाय बुद्धभावाय पटिपत्तिदस्सनवसेन । न हि महासत्तानं उप्पतिभवूपपत्तितो पट्ठाय बोधिसम्भारसम्भरणं नाम अत्थि। चतुत्थो बुद्धकरधम्मसमारम्भतो पट्ठाय । बोधिया नियतभावप्पत्तितो पभुति हि विधेहि "बुद्धो उप्पज्जती"ति वत्तुं सक्का उप्पादस्स एकन्तिकत्ता । यथा पन सन्दन्ति नदियोति सन्दनकिरियाय अविच्छेदमुपादाय वत्तमानप्पयोगो, एवं उप्पादत्थाय पटिपज्जनकिरियाय अविच्छेदमुपादाय चतूसु विकप्पेसु “उप्पज्जति नामा"ति वुत्तं । सब्बपठमं उप्पन्नभावन्ति चतूसु विकप्पेसु सब्बपठमं वुत्तं तथागतस्स उप्पन्नतासङ्घातं अस्थिभावं । तेनाह "उप्पनो होतीति अयव्हेत्थ अत्थो"ति । सो भगवाति यो “तथागतो अरह"न्तिआदिना कित्तितगुणो, सो भगवा । “इमं लोक"न्ति नयिदं महाजनस्स सम्मुखमत्तं सन्धाय वुत्तं, अथ खो अनवसेसं परियादायाति दस्सेतुं “सदेवक"न्तिआदि वुत्तं, तेनाह "इदानि वत्तब्बं निदस्सेती"ति । पजातत्ताति यथासकं कम्मकिलेसेहि निब्बत्तत्ता। पञ्चकामावचरदेवग्गहणं पारिसेसजायेन इतरेसं पदन्तरेहि सङ्गहितत्ता | सदेवकन्ति च अवयवेन विग्गहो समुदायो समासत्थो । छट्ठकामावचरदेवग्गहणं पच्चासत्तिञायेन । तत्थ हि सो जातो, तंनिवासी च । ब्रह्मकायिकादिब्रह्मग्गहणन्ति एत्थापि एसेव नयो। पच्चत्थिक...पे०... समणब्राह्मणग्गहणन्ति निदस्सनमत्तमेतं अपच्चत्थिकानं, असमिताबाहितपापानञ्च समणब्राह्मणानं सस्समणब्राह्मणीवचनेन गहितत्ता। कामं 208 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy