SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २१० दीघनिकाये सीलक्खन्धवग्गटीका (२.१९०-१९०) अनुत्तरं विवेकसुखन्ति फलसमापत्तिसुखं, तेन ठितिमिस्सापि [वीथिमिस्सापि (सारत्थ० टी० १.वेरञ्जकण्डवण्णनायं) धितिमिस्सापि (क)] कदाचि भगवतो धम्मदेसना होतीति हित्वापीति पि-सद्दग्गहणं । भगवा हि धम्मं देसेन्तो यस्मिं खणे परिसा साधुकारं वा देति, यथासुतं वा धम्म पच्चवेक्खति, तं खणं पुब्बभागेन परिच्छिन्दित्वा फलसमापत्तिं समापज्जति, यथापरिच्छेदञ्च समापत्तितो वुट्ठाय ठितट्ठानतो पट्ठाय धम्मं देसेति । उग्घटित स्स वसेन अण्णं वा विपञ्चित स्स, नेय्यस्स वा वसेन बहुं वा देसेन्तो। धम्मस्स कल्याणता निय्यानिकताय, निय्यानिकता च सब्बसो अनवज्जभावेनेवाति आह "अनवज्जमेव कत्वा"ति । देसकायत्तेन आणादिविधिना अभिसज्जनं पबोधनं देसनाति सा परियत्तिधम्मवसेन वेदितब्बाति आह “देसनाय ताव चतुष्पदिकायपि गाथाया"तिआदि । निदाननिगमनानिपि सत्थुनो देसनाय अनुविधानतो तदन्तोगधानि एवाति आह "निदानमादि, इदं एवोचाति परियोसान"न्ति । ___सासितब्बपुग्गलगतेन यथापराधादिसासितब्बभावेन अनुसासनं तदङ्गविनयादिवसेन विनयनं सासनन्ति तं पटिपत्तिधम्मवसेनवेदितब्बन्ति आह "सीलसमाधिविपस्सना"तिआदि। कुसलानं धम्मानन्ति अनवज्जधम्मानं सीलस्स, समथविपस्सनानञ्च सीलदिट्ठीनं आदिभावो तं मूलकत्ता उत्तरिमनुस्सधम्मानं । अरियमग्गस्स अन्तद्वयविगमेन मज्झिमपटिपदाभावो विय, सम्मापटिपत्तिया आरब्भनिप्फत्तीनं वेमज्झत्तापि मज्झभावोति वुत्तं । “अस्थि भिक्खवे...पे०... मज्झं नामा"ति। फलं परियोसानं नाम सउपादिसेसतावसेन, निब्बानं परियोसानं नाम अनुपादिसेसतावसेन । इदानि तेसं द्विन्नम्पि सासनस्स परियोसानतं आगमेन दस्सेतुं "एतदत्थमिद"न्तिआदि आह । इध देसनाय आदिमज्झपरियोसानं अधिप्पेतं “सब्यञ्जन"न्तिआदि वचनतो। तस्मिं तस्मिं अत्थे कतावधिसद्दप्पबन्धो गाथावसेन, सुत्तवसेन च ववत्थितो परियत्तिधम्मो, यो इध “देसना''ति वुत्तो, तस्स पन अत्थो विसेसतो सीलादि एवाति आह "भगवा हि धम्मं देसेन्तो...पे०... दस्सेती"ति । तत्थ सीलं दस्सेत्वाति सीलग्गहणेन ससम्भारं सीलं गहितं, तथा मग्गग्गहणेन ससम्भारो मग्गोति तदुभयवसेन अनवसेसतो परियत्ति अत्थं परियादियति । तेनाति सीलादिदस्सनेन । अस्थवसेन हि इध देसनाय आदिकल्याणादिभावो अधिप्पेतो । कथिकसण्ठितीति कथिकस्स सण्ठानं कथनवसेन समवट्ठानं । न सो सात्थं देसेति निय्यानत्थविरहतो तस्सा देसनाय । एकब्यञ्जनादियुत्ता वाति सिथिलादिभेदेसु ब्यञ्जनेसु एकप्पकारेमेव, द्विपकारेमेव वा ब्यञ्जनेन युत्ता वा दमिळभासा 210 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy