SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १८२ दीघनिकाये सीलक्खन्धवग्गटीका (१.१४९-१४९) तिविधसुचरितवोदानसमकुसलसावितक्कपञासद्धम्मसमाधिविमोक्खमुखविमोक्खादिवसेन सब्बो कुसलपक्खो विभावेतब्बो। एत्थापि च सच्चयोजना वेदितब्बा । कथं ? लोभो सब्बानि वा कुसलाकुसलमूलानि समुदयसच्चं, तेहि पन निब्बत्ता तेसं अधिट्ठानगोचरभूता उपादानक्खन्धा दुक्खसच्चन्तिआदिना नयेन सच्चयोजना वेदितब्बाति अयं तिपुक्खलस्स नयस्स भूमि। सीहविक्कीळितनयववण्णना आघातानन्दनादीनं अकरणवचनेन सतिसिद्धि । सतिया हि सावज्जानवज्जे, तत्थ च आदीनवानिसंसे सल्लक्खेत्वा सावज्जं पहाय अनवज्जं समादाय वत्ततीति । तथा मिच्छाजीवा पटिविरतिवचनेन वीरियसिद्धि। वीरियेन हि कामब्यापादविहिंसावितक्के विनोदेति, वीरियसाधनञ्च आजीवपारिसुद्धिसीलन्ति । पाणातिपातादीहि पटिविरतिवचनेन सतिसिद्धि । सतिया हि सावज्जानवज्जे, तत्थ च आदीनवानिसंसे सल्लक्खेत्वा सावज्जं पहाय अनवज्जं समादाय वत्तति । तथा हि सा “विसयाभिमुखभावपच्चुपट्टाना''ति च वुच्चति । “तयिदं भिक्खवे तथागतो पजानाती"तिआदिना समाधिपासिद्धि | पञाय हि यथाभूतावबोधो, समाहितो च यथाभूतं पजानातीति । तथा “निच्चो धुवो''तिआदिना अनिच्चे “निच्च"न्ति विपल्लासो, “अरोगो परं मरणा, एकन्तसुखी अत्ता दिट्ठधम्मनिब्बानप्पत्तो''ति च एवमादीहि असुखे "सुख"न्ति विपल्लासो, “पञ्चहि कामगुणेहि समप्पितो''तिआदिना असुभे "सुभ"न्ति विपल्लासो, सब्बेहेव च दिह्रिदीपकपदेहि अनत्तनि “अत्ता"ति विपल्लासोति एवमेत्थ चत्तारो विपल्लासा सिद्धा होन्ति, तेसं पटिपक्खतो चत्तारि सतिपट्ठानानि सिद्धानेव होन्ति । तत्थ चतूहि इन्द्रियेहि चत्तारो पुग्गला निद्दिसितब्बा। कथं ? दुविधो हि तण्हाचरितो मुदिन्द्रियो च तिक्खिन्द्रियो चाति, तथा दिट्ठिचरितो । तेसु पठमो असुभे “सुभ''न्ति विपल्लत्तदिट्टि सतिबलेन यथाभूतं कायसभावं सल्लक्खेत्वा सम्मत्तनियामं ओक्कमति। दुतियो असुखे "सुख''न्ति विपल्लत्तदिट्ठि “उप्पन्नं कामवितक्कं नाधिवासेतीतिआदिना (म० नि० १.२६; अ० नि० १.४.१४; २.६.५८) वुत्तेन वीरियसंवरसङ्घातेन वीरियबलेन तं विपल्लासं विधमति । ततियो अनिच्चे "निच्च"न्ति अयाथावगाही समथबलेन समाहितभावतो सङ्घारानं खणिकभावं यथाभूतं पटिविज्झति । चतुत्थो सन्ततिसमूहकिच्चारम्मणघनविचित्तत्ता फस्सादिधम्मपुञ्जमत्ते अनत्तनि 182 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy