SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ (१.१४९-१४९) पञ्चविधनयवण्णना पञ्चविधनयवण्णना नन्दियावट्टनयवण्णना आघातादीनं अकरणवचनेन तण्हाविज्जासङ्कोचो दस्सितो होति । सति हि अत्तत्तनियवत्थूसु सिनेहे सम्मोसे च “अनत्थं मे अचरी''तिआदिना (ध० स० १२३७, विभं० ९०९) आघातो जायतीति, तथा “पाणातिपाता पटिविरतो''तिआदिवचनेहि, "पच्चत्त व निब्बुति विदिता, अनुपादाविमुत्तो, छन्नं फस्सायतनानं...पे०... यथाभूतं पजानाती''तिआदीहि वचनेहि च तण्हाविज्जानं अच्चन्तप्पहानं दस्सितं होति । तासं पन पुब्बन्तकप्पिकादिपदेहि “अजानतं अपस्सत''न्तिआदिपदेहि च सरूपतो दस्सितानं तण्हाविज्जानं रूपधम्मा अरूपधम्मा च अधिट्ठानं। यथाक्कम समथो च विपस्सना च पटिपक्खो। तेसं चेतोविमुत्ति पाविमुत्ति च फलं। तत्थ तण्हा, तण्हाविज्जा वा समुदयसच्चं, तदधिट्ठानभूता रूपारूपधम्मा दुक्खसच्चं, तेसं अप्पवत्ति निरोधसच्चं, निरोधपजानना समथविपस्सना मग्गसच्चन्ति एवं चतुसच्चयोजना वेदितब्बा | तण्हाग्गहणेन चेत्थ मायासाठेय्यमानातिमानमदप्पमादपापिच्छतापापमित्तताअहिरिकानोत्तप्पादिवसेन सब्बो अकुसलपक्खो नेतब्बो। तथा अविज्जाग्गहणेन विपरीतमनसिकारकोधुपनाहमक्खपलासइस्सामच्छरियसारम्भदोवचस्सताभवदिठ्ठिविभवदिट्ठादिवसेन अकुसलपक्खो नेतब्बो । वुत्तविपरियायेन अमायाअसाठेय्यादिअविपरीतमनसिकारादिवसेन, तथा समथपक्खियानं सद्धिन्द्रियादीनं, विपस्सनापक्खियानञ्च अनिच्चसञ्जादीनं वसेन कुसलपक्खो नेतब्बोति । अयं नन्दियावदृस्स नयस्स भूमि। तिपुक्खलनयवण्णना आघातादीनं अकरणवचनेन अदोससिद्धि, तथा पाणातिपातफरुसवाचाहि पटिविरतिवचनेन । आनन्दादीनं अकरणवचनेन अलोभसिद्धि, तथा अब्रह्मचरियतो पटिविरतिवचनेन । अदिन्नादानादीहि पन पटिविरतिवचनेन उभयसिद्धि । “तयिदं भिक्खवे तथागतो पजानाती''तिआदिना अमोहसिद्धि। इति तीहि अकुसलमूलेहि गहितेहि तप्पटिपक्खतो, आघातादिअकरणवचनेन च तीणि कुसलमूलानि सिद्धानियेव होन्ति । तत्थ तीहि अकुसलमूलेहि तिविधदुच्चरितसंकिलेसमलविसमाकुसलसावितक्कासद्धम्मादिवसेन सब्बो अकुसलपक्खो वित्थारेतब्बो। तथा तीहि कुसलमूलेहि 181 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy