SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ (१.१४९-१४९) दिसालोचनअङ्कुसनयद्वयवण्णना १८३ “अत्ता''ति मिच्छाभिनिवेसी चतुकोटिकसुञतामनसिकारेन तं मिच्छाभिनिवेसं विद्धंसेति । चतूहि चेत्थ विपल्लासेहि चतुरासवोघयोगकायगन्थअगतितण्हुप्पादुपादानसत्तविज्ञाणट्ठितिअपरिञादिवसेन सब्बो अकुसलपक्खो नेतब्बो। तथा चतूहि सतिपट्टानेहि चतुबिधझानविहाराधिट्ठानसुखभागियधम्मअप्पमञासम्मप्पधानइद्धिपादादिवसेन सब्बो वोदानपक्खो नेतब्बोति अयं सीहविक्कीळितस्स नयस्स भूमि। इधापि सुभसासुखसाहि, चतूहिपि वा विपल्लासेहि समुदयसच्चं, तेसं अधिट्टानारम्मणभूता पञ्चुपादानक्खन्धा दुक्खसच्चन्तिआदिना सच्चयोजना वेदितब्बा । दिसालोचनअङ्कुसनयद्वयवण्णना इति तिण्णं अत्थनयानं सिद्धिया वोहारनयद्वयम्पि सिद्धमेव होति । तथा हि अत्थनयदिसाभूतधम्मानं समालोचनं दिसालोचनं, तेसं समानयनं अङ्कुसोति नियुत्ता पञ्च नया। पञ्चविधनयवण्णना निहिता । सासनपट्ठानवण्णना इदं सुत्तं सोळसविधे सुत्तन्तपट्ठाने संकिलेसवासनासेक्खभागियं, संकिलेसनिब्बेधासेक्खभागियमेव वा। अट्ठवीसतिविधे पन सुत्तन्तपट्टाने लोकियलोकुत्तरं सत्तधम्माधिट्टानं आणजेय्यदस्सनभावनं सकवचनपरवचनं विस्सज्जनीयाविस्सज्जनीयं कुसलाकुसलं अनुज्ञातपटिक्खित्तञ्चाति वेदितब्बं । पकरणनयवण्णना निहिता। ब्रह्मजालसुत्तवण्णना निहिता। 183 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy