SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १८० दीघनिकाये सीलक्खन्धवग्गटीका (१.१४९-१४९) परिक्खारहारवण्णना आघातादीनं “अनत्थं मे अचरी'तिआदीनि (ध० स० १२३७; विभं० ९०९) च एकूनवीसति आघातवत्थूनि हेतु। आनन्दादीनं आरम्मणे अभिसिनेहो हेतु। सीलस्स हिरिओत्तप्पं अप्पिच्छतादयो च हेतु। “गम्भीरा"तिआदिना वुत्तधम्मस्स सब्बापि पारमियो हेतु, विसेसेन पआपारमी । दिट्ठीनं असप्पुरिसूपस्सयो, असद्धम्मस्सवनं, मिच्छाभिनिवेसेन अयोनिसोमनसिकारो च अविसेसेन हेतु, विसेसेन पन सस्सतवादादीनं अतीतजातिअनुस्सरणादि हेतु। वेदनानं अविज्जातण्हाकम्मानि फस्सो च हेतु। अनुपादाविमुत्तिया अरियमग्गो हेतु। पञापनस्स अयोनिसोमनसिकारो हेतु। तण्हाय संयोजनियेसु अस्सादानुपस्सना हेतु। फस्सस्स छळायतनानि, छळायतनस्स नामरूपं हेतु। भवनेत्तिसमुच्छेदस्स विसुद्धिभावना हेतूति अयं परिक्खारो हारो। समारोपनहारवण्णना आघातादीनं अकरणीयतावचनेन खन्तिसम्पदा दस्सिता होति । “अप्पमत्तकं खो पनेत"न्तिआदिना सोरच्चसम्पदा, “अस्थि भिक्खवे"तिआदिना आणसम्पदा, “अपरामसतो चस्स पच्चत्त व निब्बुति विदिता'"ति, "वेदनानं...पे०... यथाभूतं विदित्वा अनुपादाविमुत्तो''ति एतेहि समाधिसम्पदाय सद्धिं विज्जाविमुत्तिवसीभावसम्पदा दस्सिता होति । तत्थ खन्तिसम्पदा पटिसङ्खानबलसिद्धितो सोरच्चसम्पदाय पदट्टानं। सोरच्चसम्पदा पन अत्थतो सीलमेव, तथा पाणातिपातादीहि पटिविरतिवचनं सीलस्स परियायविभागदस्सनत्थं । तत्थ सीलं समाधिस्स पदट्टानं, समाधि पचाय पदट्टानं। तेसु सीलेन वीतिक्कमप्पहानं दुच्चरितसंकिलेसप्पहानञ्च सिज्झति, समाधिना परियुट्ठानप्पहानं, विक्खम्भनप्पहानं, तण्डासंकिलेसप्पहानञ्च सिज्झति। पञ्जाय दिट्ठिसंकिलेसप्पहानं, समुच्छेदप्पहानं, अनुसयप्पहानञ्च सिज्झतीति सीलादीहि तीहि धम्मक्खन्धेहि समथविपस्सनाभावनापारिपूरी, पहानत्तयसिद्धि चाति अयं समारोपनो हारो। सोळसहारवण्णना निविता। 180 Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy