SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ (१.१४९-१४९) सोधनहारवण्णना १७९ सोधनहारवण्णना "ममं वा...पे०... भासेय्यु"न्ति आरम्भो। "धम्मस्स...पे०... सङ्घस्स...पे०... भासेय्यु"न्ति पदसुद्धि, नो आरम्भसुद्धि। “तत्र तुम्हेहि...पे०... करणीया''ति पदसुद्धि चेव आरम्भसुद्धि च। दुतियनयादीसुपि एसेव नयो । तथा “अप्पमत्तकं खो पनेत"न्तिआदि आरम्भो। “कतम"न्तिआदि पुच्छा। “पाणातिपातं पहाया"तिआदि पदसुद्धि, नो आरम्भसुद्धि, नो च पुच्छासुद्धि। “इदं खो"तिआदि पुच्छासुद्धि चेव पदसुद्धि च आरम्भसुद्धि तथा “अत्थि भिक्खवे"तिआदि आरम्भो। “कतमे च ते"तिआदि पुच्छा। “सन्ति भिक्खवे''तिआदि आरम्भो। "कि"न्तिआदि आरम्भ पुच्छा। "यथासमाहिते"तिआदि पदसुद्धि, नो आरम्भसुद्धि नो च पुच्छासुद्धि । “इमे खो ते"तिआदि पदसुद्धि चेव पुच्छासुद्धि च आरम्भसुद्धि च। इमिना नयेन सब्बत्थ आरम्भादयो वेदितब्बाति । अयं सोधनो हारो। अधिद्वानहारवण्णना "अवण्ण"न्ति सामञतो अधिद्वानं तं, अविकप्पेत्वा विसेसवचनं “ममं वा धम्मस्स वा सङ्घस्स वा"ति । सुक्कपक्खेपि एसेव नयो । तथा “सील"न्ति सामञतो अधिद्वानं, तं अविकप्पेत्वा विसेसवचनं “पाणातिपाता पटिविरतो"तिआदि। "अञ्चेव धम्मा''तिआदि सामञतो अधिवानं, तं अविकप्पेत्वा विसेसवचनं “तयिदं भिक्खवे तथागतो पजानाती"तिआदि । तथा “पुबन्तकप्पिका''तिआदि सामञतो अधिद्वानं, तं अविकप्पेत्वा विसेसवचनं "सस्सतवादा"तिआदि । इमिना नयेन सब्बत्थ सामञविसेसो निद्धारेतब्बोति अयं अधिद्वानो हारो। 179 Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy