SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ (१.७-७) चूळसीलवण्णना __ "तिरियं अपरिमाणासु लोकधातूसू"ति एतेन यदेके “तिरियं विय उपरि अधो च सन्ति लोकधातुयो''ति वदन्ति, तं पटिसेधेति । देसनाविलासोयेव देसनाविलासमयो यथा "पुञमयं, दानमय"न्तिआदीसु । उपसग्गनिपातानं वाचकसद्दसन्निधाने तदत्थजोतनभावेन पवत्तनतो गत-सद्दोयेव अवगतत्थं अतीतत्थञ्च वदतीति आह "गतोति अवगतो अतीतो"ति । अथ वा अभिनीहारतो पट्ठाय याव सम्बोधि, एत्थन्तरे महाबोधियानपटिपत्तिया हानठानसंकिलेसनिवत्तीनं अभावतो यथा पणिधानं, तथा गतो अभिनीहारानुरूपं पटिपन्नोति तथागतो। अथ वा महिद्धिकताय, पटिसम्भिदानं उक्कंसाधिगमेन अनावरणताय च कत्थचि पटिघाताभावतो यथा रुचि, तथा कायवचीचित्तानं गतानि गमनानि पवत्तियो एतस्साति तथागतो। यस्मा च लोके विधयुत्तगतपकार-सद्दा समानत्था दिस्सन्ति, तस्मा यथा विधा विपस्सीआदयो भगवन्तो, अयम्पि भगवा तथा विधोति तथागतो। यथा युत्ता च ते भगवन्तो अयम्पि भगवा तथा युत्तोति तथागतो। अथ वा यस्मा सच्चं तच्छं तथन्ति आणस्सेतं अधिवचनं, तस्मा तथेन आणेन आगतोति तथागतोति । एवम्पि तथागत-सद्दस्स अत्थो वेदितब्बो “पहाय कामादिमले यथा गता, समाधिजाणेहि विपस्सिआदयो । महेसिनो सक्यमुनी जुतिन्धरो, तथागतो तेन तथागतो मतो ।। तथञ्च धातायतनादिलक्खणं, सभावसामञविभागभेदतो । सयम्भुञाणेन जिनो समागतो, तथागतो वुच्चति सक्यपुङ्गवो ।। तथानि सच्चानि समन्तचक्खुना, तथा इदप्पच्चयता च सब्बसो । अनञ्जनेय्येन यतो विभाविता, याथावतो तेन जिनो तथागतो।। 97 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy